SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ मुघाटोका स्था०४ 30 २ सू० ७० अञ्जनकपर्वतवर्णनम् __७९१ मूलम्-तस्थ णं जे से उत्तरिले अंजगणपव्वए तस्स गं घउदिसि चत्तारि गंदाओ पुक्लरिणीओ पण्णत्ताओ, तं जहाविजया १, वेजयंती २, जयंती ३, अपराजिया ४। ताओ णं पुक्खरिणीओ एग जोयणसयसहस्संतं चेव पमाणं तहेव दहिमुहगपज्वया तहेब सिद्धाययणा जाब वणसंडा ॥सू० ७० ॥ ___ छाया-तत्र खलु यः स औत्तराहोऽञ्जनकपर्वतः तस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः, तद्यथा-विजया १, वैजयन्ती २, जयन्ती ३, अपराजिता ४, ताः खलु पुष्करिण्यः एक योजनशतसहस्रं तदेव प्रमाण तथैव दधिमुखपर्वताः तथैव सिद्धायतनानि यावद् बनखण्डाः । ___टीका-" तत्य णं जे से " इत्यादि-तत्र-नन्दीश्वरद्वीपस्य बहुमध्यदेशभागे खलु यः औत्तराहोऽञ्जनकपर्यतः, तस्य-पर्वतस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञताः, तद्यथा-विजया १, वैनयन्ती २, जयन्ती ३, अपराजिता ४ चेलि । ता:-विजयादयः खलु पुष्करिण्यः एक योजनशतसन्तमायामेनेत्यादि तदेव-पूर्वोक्तनेत्र प्रमाणम्-आयाम विष्कम्भोद्वेधमयाणमिति, तथैव-पूर्वोक्तपकारेणैव दधिमुखकपर्वताः, तथैव 'सिद्धायतनानि' इत्यारभ्य वनखण्डपर्यन्त वस्तुजात भणनीयम् ॥ सू० ७०॥ टीकार्थ-नन्दीश्वर दीपके वह मध्यदेश भागमें जो उत्तरको ओर अञ्जनक पर्वत है, उसकी चारों दिशाओं विजया-वैजयन्ती-जयन्ती-अपराजिता ये चार पुष्करिणी-वावडियां एक लाख योजन आयामवाली हैं, इत्यादि पूर्वोक्त आयान-विष्कम्भ और उद्वेधका जैसा दधिमुख पर्वत है, सिद्धायतन है आदि आदि वर्णन वनखण्ड तकका यहाँ कर लेना। ॥ मू० ७०॥ " तत्य णं जे से उत्तरिल्ले अंजणगपव्यए " त्याहટીકાથ–નન્દીશ્વર દ્વીપના બહુમધ્યદેશ ભાગની ઉત્તરે જે અંજની પર્વત છે તેની ચારે દિશાઓમાં વિજયા, વૈજયન્તી, જયન્તી અને અપરાજિતા નામની ચાર પુષ્કરિણીઓ (વાવડીઓ) છે તેમનો આયામ (લંબાઈ) એક લાખ એજનનો છે, ઈત્યાદિ પૂર્વોક્ત કથન, દધિમુખ પર્વતનું કથન અને સિદ્ધાયતોથી લઈને વનખંડ પર્યન્તનું કથન અહીં પણ પૂર્વોક્ત કથન અનુસાર સમજી લેવું,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy