SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ ७६० स्थामांगसूत्र मूलम्-तत्थ णं जे से पच्चथिमिल्ले अंजणगपठ्वए तस्स णं चउदिसिं चत्तारि गंदाओ पुक्खरिणीओ पण्णताओ, तं जहा-पंदिसेणा१, अमोहा२, गोथूभा३, सुदंसणा४। सेसं तं घेव तहेब दहिमुहमपव्वया तहेब सिद्धाययणाजाव वणसंडा।सू०६९॥ ___ छाया-तत्र खलु यः स पाश्चात्योऽञ्जनकपर्वतः तस्य खलु चर्दिशि चतस्रो नन्दाः पुष्करिण्य. प्रज्ञप्ताः, तद्यथा-नन्दिषेणा १, अमोघा २, गोस्तूपा ३, सुदर्शना ४ । शेषं तदेव, तथैव दधिमुखकपर्वतास्तथैव सिद्धायतनानि यावद् बनखण्डाः ॥ , टीका-" तत्थ णं " इत्यादि-तत्र-नन्दीश्वरस्य द्वीपस्य बहुमध्यदेशभागे खलु यः स पाश्चात्योऽञ्जनकपर्वतः, तस्य-पर्वतस्य खलु चतुर्दिशि चतस्रो नन्दाः पुष्करिण्यः प्रज्ञताः, तद्यथा-नन्दिपेणा १, अमोघा २, गोस्तूपा ३, सुदर्शना ४ ४ चेति, शेषं तदेव-पूर्ववदेव विज्ञेयम् । एवं दधिमुखपर्वतवर्णनं सिद्धायतनवर्णनं च वनखण्डवर्णनपर्यन्तं बोध्यम् ॥ मू० ६९ ॥ ___ तत्थ णं जे से पच्चस्थिमिल्ले अंजणपव्वए-इत्यादि. टीकार्थ-नन्दीश्वर द्वीपके बहुमध्यदेशभागमें पश्चिम दिशाकी और जो अञ्जन पर्वत है, उसकी चारों दिशाओंमें ननिषेणा १, अमोघा २, गोस्तूपा ३ और सुदर्शना ४ । ये चार नन्दा पुष्करिणी ( बावडियां) हैं। " सेसं तंचेव" इत्यादि. याकीका और सब कथन दधिमुख पर्वतके वनखण्ड पर्यन्त जैसा सिद्वायतनसे लेकर वनखण्ड तक कर सेना चाहिये ॥ १० ६९॥ __तत्थ पंजे से उत्तरिल्ले अंजणगपव्वए-इत्यादि । ભાગ છે. બાકીનું કથન અંજની પર્વતના સિદ્ધાયતથી લઈને આમ્રવન પર્યન્તના કથન પ્રમાણે સમજવું. છે સૂ. ૬૮ છે Pt-" तत्थणं जे से पञ्चस्थिमिल्ले अंजणपव्यए " इत्याहि નીશ્વર દ્વીપના બહમધ્યદેશ ભાગમાં પશ્ચિમ દિશા તરફ જે અંજન પર્વત છે તેની ચારે દિશાઓમાં ન %િણા, અમોઘા, ગેસૂપા અને સુદર્શના नामनी या२ नन्हा पुरिएम (पाप) छे. " सेस त चेव" माहीतुं समस्त કથન ઉપર મુજબ સમજવું એટલે કે દધિમુખ પર્વનું સ્થાન અને સિદ્વાયતનથી લઈને આમ્રવન પર્યન્તનું સમસ્ત કથન અહીં પણ ગ્રહણ કરવું જોઈએ.સુ.દલ્યા
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy