SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे ५२२ " एवं वसिस्से " - त्यादि - एवम् = अनन्तरोक्तपूर्णस्येव, वशिष्ठस्य = तदाख्यस्य औद्वीच्यदीपकुमारेन्द्रस्य लोकपालाश्चत्वारः प्रज्ञप्ताः ते यथा - रूपः १, रूपांश: २, रूपप्रभः ३, रूपकान्तः ४ | इति । " जलकंतस्से " - त्यादि - जळकान्तस्य - तन्नामकस्य दाक्षिणात्योदधिकुमारेन्द्रस्य लोकपालाश्चत्वारः प्रज्ञप्ताः, ते यथा - जल: १, जलरूपः २, जलकान्तः ३, जलमभः ४ | इति । " जलप्पहस्से "त्यादि - जलप्रभस्य - तदाख्यस्यौदीच्योदधि - कुमारेन्द्रस्य लोकपालाश्चत्वारः प्रज्ञप्ताः ते यथा - जल: १, जलरूपः २, जलप्रभः ३, जलकान्तः ४ । इति । 44 अभियगइस्से "त्यादि - अमित गते:- तदाख्यस्य दाक्षिणात्यस्य दिक्कु" मारेन्द्रस्य लोकपालाश्चत्वारः प्रज्ञप्ताः, ते यथा - त्वरित गति : १, क्षिप्रगतिः २, सिंहगतिः ३, सिंहविक्रमगतिः ४ । इति । इस प्रकार से हैं-रूप १, रूपांश २, रूपकान्त ३, और रूपप्रभ ४, | येही - लोकपाल वसिष्ठके हैं, पर तीसरेमें और चौथे में हेरफेर हुवा है । पूर्णका जो चौथा लोकपाल है वह यहां तीसरा परिगणित हुवा है। और जो तीसरा लोकपाल है वह चौथा परिगणित हुवा है । जलकान्त और जलप्रभ ये दो इन्द्र उदधिकुमारों में हैं । इनमें जलकान्त दक्षिणार्धका और जलप्रभ उत्तरार्धका अधिपति हैं. जलकान्तके जल १, जलरूप २, जलकान्त ३, और जलप्रभ ये चार लोकपाल हैं, पर वहाँ जो चौथा है वही यहां तीसरा होता है और जो वहां तीसरा है वह यहां चौथा है | अमितगति और अमितवाहन ये दो इन्द्र दिककुमारों में પૂર્ણ અને ઉત્તરાના અધિપતિ વશિષ્ટ છે. પૂના ચાર લેાકપાલેા આ प्रमाणे छे- (१) ३५, (२) ३यांश, (3) ३५प्रान्त भने (४) ३पयल વશિષ્ઠના લાકપાલાનાં નામ પણ પૂણુના લેાકપાલ જેવાં જ છે. માત્ર ત્રીજા અને ચેાથાના ક્રમ ફરી જાય છે. ઉદધિકુમારાના એ ઇન્દ્રોના નામ જલકાન્ત અને જલપ્રભ છે. જલકાન્ત દક્ષિણાધના અધિપતિ છે અને જલપ્રભ ઉત્તરાના અધિપતિ છે ४सान्तना भार बोउपासनां नाम या अभाशे छे – (१) ४स, (२) જલરૂપ, (૩) જલકાન્ત અને (૪) જલપ્રભ, જલપ્રભના લેાકપાલેાનાં નામ પણ જલકાન્તના લેાકપાલે જેવા જ છે, પણ ત્રીજા અને ચેાથાના કમ ફ્રી જાય છે. દિકકુમારાના એ ઈન્દ્રોના નામ અમિતગતિ અને અમિતવાહન છે. अभितगतिना थार सोम्यादीनां नाम या अमा छे--(१) त्वरितगति, (२)
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy