SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ सुभा टीका स्थ०४ उ० १ सू० १९ लोकपालादिनिरूपणम् ५२१ " हरिस्सहस्से "-त्यादि-हरिसहस्य-तदाख्पस्य औदीच्यविद्युत्कुमारेन्द्रस्य लोकपालाश्चत्वारो ज्ञेयाः, ते यथा-प्रभः १, सुमभः २, सुप्रभफान्त ३, प्रमकान्तः । इति । ___ " अग्गिसिहस्से '-त्यादि-अग्निशिखस्य-तदात्यस्य दाक्षिणात्याग्निकुमारेन्द्रस्य लोकपालाश्चत्वारः प्रज्ञप्ताः, ते यथा-तेजाः १, तेजशिशखः २, तेजा कान्तः ३, तेजःप्रमः ४। इति । ___"अग्गिमाणस्से "-त्यादि - अग्निमाणवस्य-तदाख्यस्यौदीच्याग्निकुमारेन्द्रस्य लोकपालाश्चत्वारः प्रज्ञप्ताः, ते यथा-तेजाः १, तेज शिखः २, तेज:प्रभा ३, तेजाकान्तः ४। इति । ___ "पुण्णस्से"-स्यादि-पूर्णस्य-तदाध्याय दाक्षिणात्यद्वीपकुमारेन्द्रस्य लोकपालाश्चत्वारः प्रज्ञप्ताः, ते यथा-रूपः १, रूपांशः२, रूपकान्तः ३, रूपप्रभः ४। इति। हरिकान्त दक्षिणार्धका अधिपति है-और हरिलह उत्तरार्धका । हरिसहके लोकपालोंके भी येही नाम है परन्तु प्रभकान्त यहाँ चौथा है और सुप्रभकान्त तीसरा है। अग्निशिख और अग्निमाणव ये दो इन्द्र अग्निकुमारोंके हैं, इनमें अग्निशिख दक्षिणाधका और अग्निमाणव उत्तराधका अधिपति होते हैं। अग्निशिखके लोकपाल तेजा:-तेजशिख तेजाकान्त-तेजःप्रभ, येही-अग्निमाणवके भी लोकपाल हैं केवल-पहेलेके चौथे यहाँका तीसरा हो जाता हैं और वहांके तीसरा यहाँका चौथा हो जाता है और-वहाँके तीसरा यहांका चौथा होजाते हैं। पूर्ण-और वसिष्ठ ये दो इन्द्र द्वीपकुमारोंमें हैं इनमें पहला दक्षि. णार्धका, और-द्वितीय उत्तरार्धका अधिपति हैं । पूर्णके चार लोकपाल allanti नाम-(१) प्रम, (२) सुप्रन, (3) सुप्रसन्त भने (४) प्रान्त છે. બંનેનાં પાનાં નામ સરખાં છે. પણ ત્રીજા અને ચોથા કપાલનાં નામે ઉલટસુટી છે. હરિકાન્તના ત્રીજા લોકપાલનું નામ પ્રભકાન્ત છે જ્યારે હરિસહન ચેથા લોકપાલનું નામ પ્રભકાન્ત છે હરિકાન્તના ચેથા લેકપલનું નામ સુપ્રભકાન્ત છે, જ્યારે હરિસહના ત્રીજા ક્વાલનું નામ સુપ્રભકાત છે. અગ્નિશિખ અને અગ્નિમાણુવ એ અગ્નિકુમારના ઈન્દ્રો છે. અગ્નિશિખ इक्षिणाधना अधिपति छ. तेना सोपा (१) ततः (२) :शिम, (3) તેજ કાન્ત અને (૪) તેજપ્રભ છે. અગ્નિમાણવા ઉત્તરાર્ધને અધિપતિ છે. તેના allalli नाम (१) An:, (२) तेशिम, (3) मन (४) ते न्त छ. અહીં પણ ત્રીજા અને ચોથા લેકપાલને ક્રમાંક ફરી જાય છે. દ્વિીપકુમારના બે ઈન્દ્રોનું નામ પૂર્ણ અને વિશિષ્ટ છે. દક્ષિણાઈને અધિપતિ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy