SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सुधा डीका स्था०४ उ० १ सू० ८ वनस्पतिनिरूपणम् ४२५ अवेदिते=अननुभूते अत एव अनिर्जीर्णे = जीवमदेशेभ्योऽपरिशटिते ऽपृथक्भूते सति मानुषं लोकं हव्यमागन्तुमिच्छेत् परन्तु मानुषं लोकं हव्यमागन्तुं नैव शक्नोति, अवश्य वेदनीयना रक कर्म निगड निवद्धत्वात् ३ । 66 तथा एव " - मित्यादि - एवम् अनेन प्रकारेण, अधुनोपपन्नो नैरथिको निरयायुके - निरयो - नरकस्तद्भोग्यमायुः =प्राणधारणावधिकालो गर तन्निरयाssयुकं तस्मिन् निरयाssयु के कर्मणि अक्षीणेऽवेदितेऽनिर्जीर्णे च सवि निरयान्मानुषं लोकमागन्तुमिच्छति, परन्तु मानुषं लोकमागन्तुं नैव शक्नोति, स्वोपाजितकर्मणोऽक्षीणत्वाननुभूतत्वान्निर्जीर्णत्वेन बद्धकर्मणोऽवश्यभोग्यत्वादिति परमार्थः ४ | 66 इच्चे एहिं " - इत्येतैः, चतुर्भिरनन्तरोक्तः स्थानैः, अधुनोपपन्नो नैरयिको नैरयिलोके स्थितः सन् मानुषं लोकं हव्यमागन्तुमिच्छेत् परन्तु नैव हव्यमागन्तुं शक्नोति, उक्तकारणकलापात् । पूर्व नारकाणां स्वरूपमुक्त, ते च नारका असंयमजनकपरिग्रह -वशादुत्पद्यन्त इति द्विपक्षभूत परिग्रहविशेषं वज्जितुं साधीनां कल्पनीयवस्त्रविशेष दर्शयितुमाहकिया है जब तक उसे वह पूर्ण रूप से भोगकर निर्जीर्ण नहीं कर देता है तब तक वह नरकलोक से नहीं निकल सकता है, क्यों कि वह अवश्य वेदनीय नारक कर्मरूपी निगड वेडी से जकडा रहता है । तथा चतुर्थ कारण ऐसा है कि जो उस नये नारकी ने वहां की आयु का बन्ध किया है उसे भोगे विना वह वहां से नहीं निकल सकता है। इस तरह कद्र कर्म अवश्य भोग्य होने से वह वहीं रहता है वहां से बाहर नहीं आ सकता है । ८ जीव असयम जनक परिग्रह के वश से नारक रूप से उत्पन्न होते है इसलिये परिग्रह रहित माध्वी का कथन सुन्नकार प्रगट करते हैंकप्पंती " इत्यादि 44 ------ નાખતા નથી, ત્યાં સુધી તે નરકલેકમાંથી નીકળી શકતા નથી, કારણુ કે અવશ્ય વેદનીય નારક કરૂપ એડીથી તે જકડાયેલા રહે છે. ચેાથા કારણનું નિરૂપણુ—તે નવા નારકે નરકાયુને જે અન્ય કર્યાં ડાય છે તેને ભેગન્યા વિના તે ત્યાંથી નીકળી શકતા નથી આ રીતે બદ્ધ ક અવશ્ય ભાગ્ય હાવાને લીધે તેને ત્યાંજ રહેવું પડે છે-ગમે તેટલી ઇચ્છા કરવા છતાં તે અહીં આવી શકતા નથી અસયમજનક પરિગ્રહને કારણે જીવ નારક રૂપે ઉત્પન્ન થાય છે. હવે તેનાથી વિપરીત એવી પરિગ્રતુરહિત સાધ્વીનું સૂત્રકાર કથન કરે છે— स ५४
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy