SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ स्थानाशास्त्र पूर्व जीवा धर्मतो निरूपिताः, साम्प्रतं तथैव पुद्गलान् तदनु तत्प्रस्तावाद् विस्रसापरिणतपुद्गलरूपान् नरकावासांश्च निरूपयन्नाह मूलम्-तिविहा पोरगला पण्णत्ता, तं जहा-पओगपरिणया मीसापरिणया वीससापरिणया १॥ तिपइछिया णरगा पण्णत्ता, तं जहा-पुढविपइटिया, आगासपइट्रिया, आयपइटिया२ । णेगमसंगहववहाराणं पुढविपइडिया, उज्जुसुयस्ल आगासपइडिया, तिण्हं सद्दणयाणं आयपइट्रिया ३ ॥ सू० ५८ ॥ छाया-त्रिविधाः पुद्गलाः प्रज्ञप्ताः, तद्यथा-प्रयोगपरिणताः, मिश्रपरिणताः, विस्रसापरिणिताः १ । त्रिप्रतिष्ठिता नरकाः प्रज्ञप्ताः, तद्यथा-पृथिवीमतिष्ठिताः आकाशप्रतिष्ठिताः, आत्मप्रतिष्ठिताः । नैगमसंग्रहव्यवहारा पृथिवीप्रतिष्ठिताः, ऋजुश्रुतमूत्रस्य आकाशमतिष्ठिताः, त्रयाणां शब्दनयानाम् आत्मपतिष्ठिताःगार.५८॥ 'टीका-'तिविहा' इत्यादि । त्रिविधाः पुद्गलाः प्रज्ञप्ताः, तद्यथा-ते यथा -प्रयोगपरिणताः, प्रयोगेण-जीवव्यापारेण परिणताः-तथाविधपरिणतिमुपनीताः, पहिले जीव धर्मकी अपेक्षा लेकर निरूपित किये। अय सूत्रकार पुद्गलों का और विरसा परिणत पुगलरूप नरकावासों का वर्णन करते है-'तिविहा पोग्गला पण्णत्ता' इत्यादि । सूत्रार्थ-पुद्गल तीन प्रकारके कहे गये हैं-जैले-प्रयोगपरिणत मिश्रपरिणत और विस्रसापरिणत । नरकायास तीनमें प्रतिष्टित कहेगये हैं-जैले पृथिवी प्रतिष्ठित, आकाश प्रतिष्ठित, और आत्मप्रतिष्ठित, नैगम, संग्रह और व्यवहार ये पृथिवीप्रतिष्ठित हैं। ऋजुश्रुत आकाशप्रतिष्ठित है तीन शन्दनय आत्मप्रतिष्ठित हैं। આગલા સૂત્રમાં છવધર્મોની પ્રરૂપણ કરવામાં આવી. હવે સૂત્રકાર પુનું અને વિશ્વસાપરિણત પુતલરૂપ નરકાવાસનું વર્ણન કરે છે– ', ___“तिविहा पोग्गला पण्णत्ता" त्या: सूत्राध-पुस a ti Hai छ-(१) प्रयोगपरित, (२) भिश्रपरिश्त (3) विस्त्रसापरित. न२४पास ३५ स्थानमा प्रतिष्ठित ( २ ) छ-(१) પૃથ્વી પ્રતિષ્ઠિત, (૨) આકાશ પ્રતિષ્ઠિત અને આત્મપ્રતિષ્ઠિત, નૈગમ સંગ્રહ, અને વ્યવહાર, એ પૃથ્વી પ્રતિષ્ઠિત છે. જુશ્રુત આકાશપ્રતિષ્ઠિત છે ત્રણ શબ્દ નય આમપ્રતિષ્ઠિત છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy