SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०३ उ०३ २०५७ कर्मभूमिस्र्थमप्नुयधर्मनिरूपणम् १६५ परपक्षस्य स्वाम्यादितः स्नेहापनयनादिसम्पादनम् । तथाहि-तल्लक्षणानि " परस्परोपकाराणां, दर्शनं १ गुणकीर्तनम् २। सम्बन्धस्य समाख्यान ३,-मायत्याः संप्रकाशनम् ४ ॥१॥ , (अस्मिन्नेव कृते इदमावयोर्भविष्यती 'त्याशाजननम् आयतिसंप्रकाशनम् ) वाचा पेशलया साधु, तवाहमिति चार्पणम् ५ । इति सामप्रयोगज्ञैः, सामपञ्चविधं स्मृतम् ।। १ ॥ वधश्चैव १ परिक्लेशो २, धनस्य हरणं तथा ३ । इति दण्डविधानझै,-दण्डोऽपि त्रिविधः स्मृतः ॥२॥ स्नेहरागापनयनं १, संघर्पोत्पादनं २ तथा। संतर्जनं ३ च भेदह,-मैं दस्तु त्रिविधः स्मृतः ॥ ३ ॥” इति । . तत्र संघर्षः-स्पर्धा, सन्तर्जन च- अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो । भविष्यती'-त्यादि राज्यव्यवहार्यरूपमिति ११ ॥ सू० ५७॥ उनका अर्थ ऐसा है कि प्रियवचन आदिरूप साम है, बधादिरूप जो पर का निग्रह है वह दण्ड है तथा जिगीषित-जीतने की इच्छावाले परपक्षके ऊपर से स्वामी आदिका स्नेह हटा देना-उनमें भिन्नता कर देना यह भेद है-सो ही कहा है-'परस्परोपकाराणां ' इत्यादि। ऐसा करने पर इस विषयमें हम दोनों को ऐसा होगा ऐसी आशा करना इसका नाम आयति संप्रकाशन है। 'वाचा पेशलया साधु "इ० यहां स्पर्धा का नाम संघर्ष है, इस मेरे मित्रविग्रह का परित्राण मुझ से होगा इत्यादि राज्यव्यवहार्यरूप, संतर्जन है ११-५७ ॥ સામ, દંડ અને ભેદ કહ્યા છે. પ્રિયવચન આદિરૂપ સામ હોય છે, વધારિરૂપ જે પરને નિગ્રહ છે તેને દંડ કહે છે, તથા જીતવાની ઈચ્છાવાળા પરપક્ષના માણમાં ભેદ પડાવવા–સ્વામી આદિ પરથી તેમને સ્નેહ તેડી પડાવ તેનું नाम छ. मे पात " परस्परोपकाराणां" त्याहि सूत्र द्वारा प्रस्ट કરવામાં આવી છે. આ વિષયમાં આ પ્રમાણે કરવાથી આપણને બનેને આ પ્રમાણે લાભ थी, मेवी माश॥ ४२वी तनुं नाम मायतिस प्राशन छ. “पाचा पेशलया साधु " त्या અહીં સ્પર્ધાનું નામ સંઘર્ષ છે. આ મારા મિત્રવિગ્રહનું પરિત્રાણ મને થશે, ઈત્યાદિ રાજ્યવ્યવહાર્યરૂપ સંતર્જન છે. (૧૧) છે સૂ. ૫૭ છે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy