SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० १ उ०१ सू० ८ अधर्मस्य एकत्वनिरूपणम् स्थित्यभावेन च सुखदुःखादिसंबन्धाभावात् मुखदुःखबन्धादिव्यवहारो नोपपघेत । उक्त च " तम्हा धम्मा धम्मा, लोगपरिच्छेयकारिणोजुत्ता। इहराऽऽगासे तल्ले, लोगोऽलोगोत्ति को भेओ ? ॥ १ ॥ लोगविभागाभावे, पडिघायाऽभावओऽणवत्थाओ । संववहाराभावे, संबंधाभावओ होज्जा ॥२॥ छाया-तस्माद् धर्माधौं लोकपरिच्छेदकारिणौ युक्तौ । इतरथाऽऽकाशे तुल्ये लोकोऽलोक इति को भेदः ? ॥ १ ॥ लोकविभागाभावे प्रतिघाताभावतोऽनवस्थातः । संव्यवहाराभावः संवन्धाभावतो भवेत् ॥ २॥ इति सू० ८॥ इत्थम् आत्मनो लोकत्तित्वं धर्माधर्मास्तिकायोपगृहीतत्वं सदण्डत्वं सक्रियत्वं च चितम् । एवंभूत आत्मा कर्मणा वध्यते इति बन्धं निरूपयति मूलम्-एणे बंधे ॥ ९॥ छाया-एको वन्धः ॥१॥ ' होने से सुखदुःख बन्ध आदि का व्यवहार नहीं बन सकेगा। कहा भी है-"तम्हा धम्मा धम्मा" तथा च "लोगविभागा भावे" इत्यादि। इस तरह आत्मा का लोक में रहना तथा धर्म और अधर्म द्रव्य द्वारा गति स्थिति में उसका उपकृत होना दण्डसहित होना क्रियासहित होना यह सब यहां तक सूचित किया गया है ऐसा आत्मा कर्म से वंधता है अतः अब बंध का निरूपण किया जाता है। 'एगे बंधे' इत्यादि ॥९॥ मूलार्थ-वन्ध एक है ।। १ ।। સ્થિતિને અભાવ રહેવાથી સુખદુઃખાદિ સંબંધને અભાવ રહેશે. એવી પરિ. સ્થિતિમાં સુખદુખબધ આદિનો વ્યવહાર જ નહીં સંભવી શકે ! “ तम्हा धम्मा धम्मा ॥ तथा च "लोगविभागा भावे" त्याह આ રીતે આત્મા લેકમાં રહે છે, તથા ધર્મ અને અધર્મદ્રવ્ય દ્વારા તે ગતિસ્થિતિમાં આવે છે, તે દડસહિત હોય છે અને ક્રિયા સહિત હોય છે, એ વાતનું અહીં સુધીમાં નિરૂપણ થઈ ગયું છે, એ આત્મા કર્મથી બંધાતે હિવાથી હવે બંધનું નિરૂપણ કરવામાં આવે છે– " एगे बंधे " त्याहि ॥६॥ सूत्रा-मय मे छे. ॥ ६ ॥
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy