SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५५७ छाया-द्वयोः कल्पयो कल्पस्त्रियः प्रज्ञप्ता, तद्यथा-सौधर्मे चैव ईशाने चैव । द्वयोः कल्पयोर्देवाः तेजोलेश्याः प्रज्ञप्ताः, तद्यथा-सौधर्मे चैव ईशाने चैव २। दयोः कल्पयोर्देवाः कायपरिचारकाः प्राप्ताः, तद्यथा-सौधर्मे चैव ईशाने चैव ३। द्वयोः कल्पयोर्देवाः स्पर्शपरिचारकाः प्रज्ञप्ताः, तद्यथा-सनत्कुमारे चैव माहेन्द्रे चैव ४ा द्वयोः कल्पयो देवाः रूपपरिचारकाः प्रज्ञप्ताः, तद्यथा-ब्रह्मलोके चैव लान्तके चैव द। द्वयोः कल्पयोर्देवाः शब्दपरिचारकाः प्रजाताः, तद्यथा-महाशुक्रे चैव सहस्रारे चैव ६। द्वौ इन्द्रौ मनःपरिचारको प्रज्ञप्तौ, तबथा प्राणते चैव अच्युतेचैव।मु०५४॥ टीका-'दोसु कप्पेसु' इत्यादि । द्वयोः कल्पयो.-देवलोकयोः प्रधमडि. तीयदेवलोकमध्ये इत्यर्थः कल्पस्त्रियः देव्यः प्रज्ञप्ताः, नान्येषु देवलोके विति भावः। तहेवाह-सौधर्मे ईशाने च १। तेजोलेश्या सूत्र मृगमम् । एतयोरेव सौधर्मशानदेवलोकयो देवाः कायपरिचारकाः-कायेन-शरीरेण मनुष्यत्रीपुंसानामिव परिचारो-मैथुनोपसेवनं येपां ते कायपरिचाराः त एव कायपरिचारकाः देवस्थिति की वक्तव्यता को लेकर अब सूत्रकार द्विस्थानकावतार से देव संबंधी वक्तव्यता का कथन ७ सूत्र द्वारा कहते है (दोसु कप्पेसु कप्पत्थियाओ पण्णत्ताओ) इत्यादि। टीकार्थ-दो कल्पों में प्रथम द्वितीय देवलोकों में कल्पस्त्रियों का देवियों का सद्भाव कहा गया है अर्थात् सौधर्म और ईशान इन दो कल्पों में ही देवियों की उत्पत्ति होती है अन्यकल्पों में नहीं। ऐसा तीर्थंकरों ने कहा है दो कल्पों में-सौधर्म और ईशान में तेजोलेश्यावाले देव कहे गये हैं इन्हीं दो कल्पों में काय से कायररिचार कहा गया है-मनुष्य स्त्री की तरह शरीर से मैथुन सेवन करना कहा है दो कल्पों में-सन| દેવસ્થિતિની વક્તવ્યતાનું કથન હવે સૂત્રકાર દ્રિસ્થાનકેની અપેક્ષાએ દેવ સંબંધી વક્તવ્યતાનું સાત સૂત્રો દ્વારા કથન કરે છે– थ-" दोसु कप्पेसु कप्पस्थियाओ पण्णताओ" त्याहબે કલામાં જ (પહેલા અને બીજા દેવલેકમાં જ) કલપસ્ત્રીઓને દેવીઓને) સદ્દભાવ કહ્યો છે. એટલે કે સૌધર્મ અને ઈશાન નામના બે કમાં જ દેવીઓની ઉત્પત્તિ થાય છે બીજાં કલ્પમાં દેવીઓની ઉત્પત્તિ થતી નથી, એવું તીર્થકરેએ કહ્યું છે. બે કપમાં જ (સૌધર્મ અને ઈશાન કપમાં જ) તેજલેશ્યાવાળા દેવ હોય છે તે બે કપમાં જ કાયાદ્વારા કાયપરિચાર (મનુષ્ય અને સ્ત્રીની જેમ મૈથુન સેવન) થાય છે, એવું કહ્યું છે. એટલે કે તે બે કલાકમાં જ દેવ-દેવીની સાથે સંભોગ કરીને પિતાની કામા
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy