SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ स्थांना ___एते च संसारिणः सिद्धाश्च मरणामरणधर्मशीलाः, अप्रशस्तयशस्तमरणतश्चैते भवन्तीति प्रशस्ताप्रशस्तमरणनिरूपणं कुर्वन् नत्रसूत्री माह मूलम्-दो भरणाई समणेणं भगवया महावीरेणं समणेणं णिग्गंथाणं णो गिचं वन्नियाई, णो णिचं कित्तियाई, णो णिच्चं बुइयाई, णो णिच्चं पसंसियाई, णो णिच्चं अब्भणुन्नायाइं भवन्ति, तं जहा-बलायमरणे बेव वसहमरणे- चेव १ । एवं गियाणमरणे चेव तब्लवसरणे चेब२, गिरिपडणे चेव तरुपडणे चेव३, जलप्पवेसे चेव जलणप्पवेसे चेवट, विसभक्खणे चेक सत्थोवाडणे चेव । दो परणाई जाव णो णिच्चं अब्भणुनायाइं अवंति, कारणेण पुणं अप्पडिकुटाई, तं जहा-वेहाणसे चेव गिद्धपढे चेव ६ । दो भरणाई समणेणं भगवया महावीरेणं समणाणं निरगंथाणं णिच्चं वन्नियाई जाव अब्भणुन्नायाई भवंति, तं जहा-पाओवगमणे चेव, भत्तपच्चक्खाणे चेव ७। पाओगमणे दुविहे पण्णत्ते, तं जहा-णीहारिमे चेव अणीहारिमे चेव नियमं अपडिको ८ भित्तपच्चरखाणे दुविहे पण्णत्तेतं जहाणीहारिसे चेव अणीहारिमेचेवणियमंसपडिक्कमे ९॥सू.४५॥ सशरीरी जीव-यथा संभव पांच प्रकार के शरीरों से जिनके आत्मप्रदेश युक्त हो रहे हैं ऐसे जीव और अशरीरीजीव-शरीररहित सिद्ध जीव १३ ॥ सू०४४ ॥ ये संसारी जीव और सिद्जीप क्रमशः मरण धर्म और अमरणधर्मशील होते हैं मरण प्रशस्त और अप्रशस्त भेद से दो प्रकार का પ્રકારના શરીરથી જેમના આત્મપ્રદેશ યુક્ત થઈ રહ્યા છે એવાં છે, અને અશરીરી જીવ–શરીર રહિત સિદ્ધ જીવ. સૂ ૪૪ તે સંસારી જીવ અને સિદ્ધ જીવ અનુક્રમે મરણધર્મ અને અમરણ ધર્મશીલ હોય છે. મરણના પ્રશસ્ત અને અપ્રશસ્ત, એવા બે ભેદ છે.
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy