SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०२ उ०४ सू० ४४ असिद्धजीवस्वरूपनिरूपणम् ५१५ आहारकाः ओजोलोमकवलभेदभिन्नाहारविशेषग्राहिण', अनाहारकाः-विग्रहगतिसमापन्नादयश्चत्वारः। उक्तश्च-" विग्गहगइमावण्णा १, केवलिणो समोहया २ अयोगी ३ य । सिद्धा ४ य अणाहारा, सेसा आहारगा जीवा ।। छाया-विग्रहगति मापन्नाः १ केवलिनः समवहताः (समुद्धातावस्थावर्तिनः) २, ___ अयोगिनश्च ३। सिद्धाश्च ४ अनाहाराः, शेपा आहारका जीवाः॥१॥ इति । भाषकाः-भाषापर्याप्ति पर्याप्ताः, अभाषकाः-भाषापर्याप्ति रहिताः अयोगिनः सिद्धाश्च ११। चरमा:-येषां चरमो भवो भविष्यति मोक्षगामिन इत्यर्थः, अचरमा:-येषां भव्यत्वे सत्यपि चरमो भवो न भविष्यति, मोक्षं न प्राप्स्यन्तीत्यर्थः १२। सशरीरिणः-सह यथासम्भव पञ्चविधशरीरेण वत्तन्ते ये ते सशरीरा आत्मप्रदेशाः ते विद्यन्ते येषां ते तथोक्ताः-संसारिणः अशरीरिणः-शरीररहिताः सिद्धा इत्यर्थः १३ ॥ सू० ४४ ॥ का दूसरा नाम दर्शनोपयोग है ९ आहारक-ओज आहार, रोम आहार और कवलाहार इन भेद वाले आहारविशेष को ग्रहण करने वाले जीव आहारक हैं और विग्रहगति समापन्न आदिक चार जीव अनाहारक हैं। कहा भी है-(विग्गहगहमावण्णा) इत्यादि। विग्रहगति समापन्नक जीव १, समुद्घातावस्था युक्त केवलि जीव २ अयोगिजीव ३ और सिद्धजीव ४ ये चार जीव अनाहारक होते हैं १०। भाषक-भाषापर्याप्ति से पर्याप्त हुए जीव, अभाषक-भाषापर्याप्ति से रहित जीव, अयोगि जीव, सिद्ध जीव ११, चरमजीव-मोक्षगामी जीव, अचरमजीव-भव्यत्व भाव से विशिष्ट होने पर भी जिनका चरमभव नहीं होगा-जो मोक्ष को प्राप्त नहीं करेंगे ऐसे जीव १२, तथा (૧૦) એજ આહાર, રામ આહાર અને કવલાહાર, આ ભેદવાળા આહાર વિશેષને ગ્રહણ કરનારા જીવોને આહારક કહે છે અને વિગ્રહગતિ સમાપન मा यार मना २४ ७ गाय छे. युं ५ छ-" विग्गहगइमावण्णा" ઈત્યાદિ-વિગ્રહગતિ સમાપનક જીવ, સમુદ્રઘાતાવસ્થાયુક્ત કેવલિ જીવ, અગી જીવ અને સિદ્ધ જીવ, આ ચાર પ્રકારના છ અનાહારક હોય છે (૧૧) ભાષક અને અભાષક જી ભાષા પર્યાપ્તિથી પર્યાપ્ત થયેલા અને ભાષકમાં અને ભાષાપર્યામિથી રહિત છને-અગિ જીવ અને સિદ્ધ જીવન–અભાષકમાં સમાવેશ થાય છે (૧૨) ચરમ જીવ–મોક્ષગામી જીવ અને અચરમ જીવ. ભવ્યત્વ ભાવ સંપન્ન હોવા છતાં જેમને ચાલુ ભવ ચરમભવ નથી એવા જીવને અચરમ જી કહે છે. (૧૩) સશરીરી જીવ-થા સંભવ પાંચ
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy