SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ स्थानागासव नारकोत्पत्तिभूमयः, तेपां च जीवत्वं पृथिवीकायिकाद्यपेक्षया, अजीवत्व च मसिद्धमेव २० । इत्येवं चतुर्विशति दण्डकोऽभिधातव्यः यावत्-वैमानिकावासा इति वा ४३ । कल्पाः-सौधर्मादि देवलोकाः, कल्पत्रिमानावासाः-तदेकदेशा एव ४४ वर्षाणि-भरतादि क्षेत्राणि, वर्पधरपर्वता:-हिमवदादयः ४५ । कुटानि-हिमवत्कूटादोनि, कूटागाराणि तेष्वेव देवभवनानि ४६। विजयाः-चक्रवर्तिविजेतव्यानि कच्छादीनि क्षेत्रखण्डानि, राजधान्यः-तेपामेव क्षेमादिकाः पुर्यः, ' जीवा इति च अजीवा इति च प्रोच्यते' इति सर्वत्र सम्बन्धमिति ४७ । येऽपि पुद्गलधर्मास्तेऽपि तथैवेलाह-" छाया इ वा' इत्यादि, सूत्रपञ्चकं कण्ठयम् । नवरम्-छायाः-वृक्षादीनाम् , आतपाः सूर्यस्य १ । 'दोसिणा' नैरयिकावास भी जीव और अजीवरूप हैं ये नैरयिकाबास नैरयिक जीवों की उत्पत्ति के स्थानरूप होते हैं-इनमें जीवत्व पृथिवीकायिक आदिरूप होने के कारण से कहा गया है और अजीवता स्वभावतः इनमें है ही-इस तरह से २४ दण्डक कहना चाहिये यावत् वैमानिक और वैमानिकावास सौधर्मादिकरूप कल्प, और कल्पविमानावास, भरतादिक्षेत्र, हिमवदादि वर्षधरपर्वत, हिमवत्कूट आदिक्ट, उन्हीं में रहे हुए देवभवनादिरूप कूटागार, चक्रवर्तिविजेतव्य कच्छादिकक्षेत्रखण्डरूपविजय, तथा इनकी क्षेमादिक पुरीरूप राजधानियां ये सघ भी जीव और अजीवरूप कहे गये हैं अब सूत्रकार जो पुद्गलधर्म हैं वे भी जीव और अजीवरूप हैं ऐसा प्रतिपादन करने के निमित्त-" छायाह वा " इत्यादि सूत्र कहते हैंઅજીત્વ સમજવું જોઈએ. તે નરકવા નારક જીના ઉત્પત્તિ સ્થાનરૂપ હોય છે, તે નરકાવાસમાં જીવંત પ્રકટ કરવાનું કારણ એ છે કે તેઓ પૃથ્વીકાયિક આદિરૂપ હોય છે અને તેમનામાં અજીવત્વ તે સ્વભાવતઃ રહેલુ જ छ, मा प्रमाणे २४ ६४ ४डवा नये. "वैमानि मन वैमानिकवास, સૌધર્મ આદિ દેવલેકરૂપ કલ્પ, કપવિમાનાવાસે, ભરતાદિ ક્ષેત્રે, હિમવતાદિ વર્ષધર પર્વતે, હિમવલૂટ આદિ ફૂટે, તેમાં રહેલા દેવભવનેરૂપ કૂટાગારે, ચક્રવર્તિ વિજેતવ્ય છાદિક ક્ષેત્રખંડરૂપ વિજય તથા તેમની ક્ષેમા આદિ રાજધાનીએ, એ સૌને પણ જીવ અને અજીવરૂપ કહ્યાં છે. હવે સૂત્રકાર પુલ ધર્મોને પણ જીવ અને અજીવરૂપ પ્રતિપાદિત કરવા निमित्त " छायाइ वा त्याह सूत्रनु ४थन ४२ छ
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy