SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४५८ स्थानाङ्गसूत्रे विनिर्गताऽष्टाविंशतिनदी सहस्रपरिवारा शीताभिगामिनी सुकच्छमहाकच्छविजयोविभागकारिणी ग्राहवती नदी वर्त्तते । एवं यथायोग्यं द्वयोर्द्वयोः वक्षस्कारपर्वतयोविजययोरन्तरे क्रमेण प्रदक्षिणया ग्राहवतीत आरभ्य गम्भीरमालिनी पर्यन्तानि द्वादशाप्यन्तरनदी युगलानि योज्यानि । । 'दो कच्छा' इत्यादि, माल्यवद्गजदन्तक-भद्रशालवनाभ्यामारभ्य कच्छादीनि गन्धिलावतीपर्यन्तानि द्वात्रिंशद् विजयक्षेत्रयुगलानि (३२) प्रदक्षिणतोऽवगन्तव्यानीति। 'दो खेमाओ' इत्यादि । पूर्वोक्तेपु कच्छादिद्वात्रिंश द्विजयक्षेत्रयुगलेषु क्रमेण क्षेमादीनि अयोध्यापर्यन्तानि द्वात्रिंशदेव पुरीयुगलानि (३२) योध्यानि । 'दो भदसालवणा' इत्यादि, मेरुद्वये भद्रशालादीनि पण्डकान्तानि चत्वारि वनयुगलानि सन्ति । 'दो पंडकंवलसिलाओ' इत्यादि, पाण्डुकम्बलशिलात आरभ्यातिरिक्त 'कम्बलशिलापर्यन्ता युगलत्वेन चतस्रः शिलाः सन्ति । 'दो मंदरा' इत्यादि, विभाग हुआ है। इसी तरह यथायोग्य दो दो वक्षस्कार पर्वत और 'विजयों के अन्तर में क्रमशः दक्षिणदिशा में ग्राहवती नदी से लेकर गंभीरमालिली तक १२ अन्तर नदी युगलों की योजना करनी चाहिये। - "दो कच्छा" इत्यादि-भाल्यवद्गजदन्तक और भद्रशालवन से 'लगाकर दक्षिणदिशा तरफ गन्धिलावती तक कच्छादिक ३२ विजय क्षेत्र मुगल है। "दो खेमाओ" इत्यादि-इन ३२ कच्छादिक विजयक्षेत्रयुगलों में कम से अयोध्यापर्यन्त क्षेमादिक ३२ ही पुरी युगल हैं। "दो अहलालवणा" इत्यादि दो मेरुपर्वतों में पण्डकवनतक भद्रशाल आदि वन दो दो हैं। "दो पंडकंबलसिलाओ" इत्यादि-पाण्डकम्बलशिला से लेकर अतिरिक्तकम्बलशिलातक चार शिलायुगल है । " दो मंदरा" इत्यादि मेरुपर्वत दो हैं और दो मेरुचुलिका है । शिखरविशेष તેમના દ્વારા વિભાજન થયું છે. એ જ પ્રમાણે યથાયોગ્ય બબ્બે વક્ષસ્કાર પર્વત અને વિજયેની વચ્ચે ક્રમશઃ દક્ષિણ દિશામાં ગ્રાહતી નદીથી લઈને ગંભીર માલિની પર્વતમાં ૧૨ અતરનદી યુગલેની યોજના સમજી લેવી "दो कच्छा " त्यादि. माझ्यवत् 6-सने मद्रशासवनी धन દક્ષિણ દિશા તરફ ગન્ધિલાવતી પર્યન્તમાં કચ્છાદિક ૩૨ વિજયક્ષેત્ર યુગલ છે. "दो खेमाओ" त्यादि. मा ३२ ४२ वियत्र युगमा मशः अयोध्या पर्यन्तना क्षमा माह 3२ पुरीयुगसो छ. "दो भदसालवणा" 'ઇત્યાદિ-બે મેરુ પર્વતેમા પંડકવન પર્યન્તના ભદ્રશાલ આદિ બબ્બે વન છે. " दो पडुकवलसिलाओ" त्याहि- याम शिक्षाथी ने मतिरित पशिसा पर्य-तना या शिवायुगमा छ- “ दो मंदरा" त्यादि-थे भेरु પર્વત છે અને બે મેરુચૂલિકા છે, શિખર વિશેષને ચૂલિકા કહે છે.
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy