SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ___३९९ सुधारीका स्था० २ उ० ३ सू० ३० भर रवतादि क्षेत्रवर्णनम् ___ छाया-जम्बूद्वीपे द्वीपे मन्दग्स्य पर्वतस्य उत्तरदक्षिणेन द्वै वर्षे प्रज्ञप्ते बहुसमतुल्ये अविशेषे अनानात्वे अन्योन्यं नातिवर्तेते आयामविष्कम्भोच्चत्योद्वेध संस्थानपरिणाहेन, तद्यथा-भरतं चैव ऐरवतं चैव । एवमेतेनाभिलापेन हैमवत चैत्र हैरण्यवत चैत्र, हरिवर्ष चैव, रम्यकवर्ष चैव । जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वपश्चिमेन द्वे क्षेत्र प्रज्ञप्ते बहुसमतुल्ये अविशेष यावत् तद्यथा-पूर्वविदेहश्चैव अपरविदेहश्चैव । जम्बू मन्दरस्य पर्वतस्य उत्तरदक्षिणेन द्वौ कुरू प्रज्ञप्तौ बहुसमतुल्यौ यावन् तद्यथा-देवकुरवश्चैव उत्तरकुरवश्चैन । तत्र खलु द्वौ महातिमहालयौ महाबुमो प्रज्ञप्तौ बहुममतुल्यौ अविशेषौ अनानात्वौ अन्योन्यं नातिवत्तेते पायामविष्कम्भोच्चवोद्वेधसंस्थानपरिणाहेन, तद्यथा-कूटशाल्मलिश्चैव जम्बूश्चैव सुदर्शनां । तत्र खलु द्वौ देवौ महर्द्धिको यावत् महासौख्यौ पल्योपमस्थितिको परिवसतः, तद्यथागरुडश्चैव वेणुदेवः अनाहतश्चैव जम्बूद्वीपाधिपतिः ।। सू० ३० ॥ टीका-'जंबुद्दीवे' इत्यादि। __ मध्यजम्बुद्वीपे मेरुपर्वतस्य उत्तरदक्षिणेन उत्तरदिशि दक्षिणदिशिचेत्यर्थः, द्वे वर्षे क्षेत्र प्रज्ञप्ते । कीदृशे ? इत्याह-वहुसमतुल्ये-अत्यन्तसदृशे, अविशेषे-बैलक्षग्यरहिते नगनगरनद्यादिकृतविशेपरहिते इत्यर्थः, अनानात्वे-नानात्वरहिते-अव. सर्पिण्यादिकृतायुरादिभावभेदवर्जिते इत्यर्थः । ते द्वे अन्योन्य-परस्परं नातिवर्तते क्षेत्रप्रकरण कहते हैं-'जंबुद्दीवे दीवे मंदस्स पव्वयस्स' इत्यादि । टीकार्थ-मध्यजवूदीप में मेरुपर्वत की उत्तर और दक्षिणदिशा में क्रमशः दो क्षेत्र कहे गये हैं ये दोनों परस्पर में रचना में तुल्य हैं, विलक्षणता रहित हैं-नग, नगर, और नदी आदिकों की जैसी रचनाप्रमाण आकार आदि भरतक्षेत्र में है वैसी ही इन सब की रचना ऐरवत क्षेत्र में है ये दोनों नानात्व से रहित हैं-अवसर्पिणी उत्सर्पिणी कालकृत जो आयु आदि की वृद्धि हास रूप परिवर्तन है वह भी इन दोनों क्षेत्रों में ५४२ नि३५ ४२ छ-" जवुदीवे दीवे मदरस्स पव्वयस्स" त्या ટીકાથ–મધ્ય જંબૂદ્વીપમાં મેરુ પર્વતની ઉત્તર અને દક્ષિણ દિશામાં ક્રમશઃ બે ક્ષેત્ર (ભરત ક્ષેત્ર અને ઐરાવત ક્ષેત્ર) આવેલાં છે, તે બનેની રચના એકસરખી છે. એકબીજાની રચનામાં કે વિલક્ષણતા નથી ભરતક્ષેત્રમાં પર્વત, નગર, નદી વગેરેની જેવી રચના, પ્રમાણે, આકાર આદિ છે, એવી જ એ સૌની રચના વગેરે ઐરાવત ક્ષેત્રમાં પણ છે, તે બન્નેમાં કોઈ તફાવત નથી. અવસર્પિણી ઉત્સર્પિણી કાળકૃત આયુ આદિની વૃદ્ધિ અને હાસરૂપ પરિપવર્તન
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy