SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ स्थानासो यिकाः प्रज्ञप्ताः तद्यथा-अनन्तरावगाढाः, परम्परावगाढाश्च । तत्र अनन्तरं-संमत्येव समये क्वचिदाकाशदेशे अवगाढा आश्रिता अनन्तरावगाढाः, परम्परया द्वयादिसमयेषु येऽवगाढास्ते परम्परावगाढाः । अथवा-विवक्षित क्षेत्र द्रव्यं वाऽपेक्ष्य अनन्तरम् अव्यवधानेन अवगाढा अनन्तरावगाहाः, तदितरे तु परम्परावगाढा इति २३ । एवं यावद् यावच्छन्देन अप्कायिकाः २४ तेजस्कायिकाः २५, वायुकायिका २६ वनस्पतिकायिकाः २७-द्रव्याणि वा विज्ञेयानीति २८ ।।मु०१७॥ उक्त द्रव्यस्वरूपम् , सप्रति तदधिकारादेव द्रव्यविशेषयोः कालाकाशयोः मरूपणामाह ___ मूलम्--दुविहे काले पण्णत्ते तं जहा -ओसप्पिणीकाले चेव, उसप्पिणीकाले चेव । दुविहे आगासे पण्णते तं जहा--लोगागासे व अलोगागासे चेव ॥ सू० १८॥ कायिक जीव इस तरह से भी दो प्रकार के कहे गये हैं-इनमें एक अनन्तरावगाढ और दूसरे परम्परावगाढ हैं, जो अभी ही क्वचित् आकाश प्रदेश में अवगाढ आश्रित हुए हैं वे अनन्तरावगाढ पृथिवीकायिक जीव हैं तथा द्वयादि समय हो गये हैं जिनको वे परम्परावगाढ पृथिवी कायिक जीव हैं। अथवा विवक्षित क्षेत्र की या द्रव्य की अपेक्षा करके जो विना किसी व्यवधान के अवगाढ हैं वे अनन्तरावगाढ हैं इनसे भिन्न परम्परावगाढ हैं इसी तरह से यावत् द्रव्यों को जानना चाहिये यहां यावत्पद से अप्कायिक तैजस्कायिक वायुकायिक और वनस्पतिकायिकों का ग्रहण हुआ है। सू०१७ ॥ " दुविहा" था २३ रीने द्रव्य सूत्र पर्यन्त ५५ सूत्र थे. तभा પૃથ્વીકાયિક જીને આ રીતે પણ બે પ્રકારના કહ્યા છે-(૧) અનન્તરાવગાઢ અને (૨) પરમ્પરાવગાઢ, જેઓ હમણાં જ કઈક આકાશ પ્રદેશમાં અવગાઢ થઈને આશ્રય લઈ રહેલાં છે, તેમને અનન્તરાવગાઢ પૃથ્વીકાયિક જીવો કહે છે. તથા જેઓ બે અદિ સમયોમાં અવગાઢ થયાં છે, તેમને પરસ્પરાવગઢ પ્રકાયિક જી કહે છે. અથવા અમુક ક્ષેત્ર અથવા દ્રવ્યની અપેક્ષાએ જે કઈ પણ જાતના વ્યવધાન વિના અવગાઢ છે એવાં પૃથ્વીકાયિકેને અનન્તરાવગાઢ કહે છે અને તેમનાથી ભિન્ન પૃથ્વીકાયિકેને પરમ્પરાવગાઢ કહે છે. એજ પ્રમાણે અપૂકાયિક, તિજસ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક પર્યન્તના છવદ્રા વિષે પણ સમજવું. | સૂ૦ ૧૭ |
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy