SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ - - सुपा टोकी स्था०२ उ १ सू० १६ पृविम्यादीनां . . पुढविकाइया पण्णता, तं जहा-अणंतरोगाढा चेव, परंपरो. गाढा चेव २३, जाव दव्या २८ ॥ सू० १७॥ छाया-द्विविधाः पृथिवीकायिका प्रज्ञप्ता, तद्यथा-मूक्ष्माश्चैव वादाचब १ । एवं यावद् द्विविधाः वनस्पतिकायिकाः प्राप्ताः, तयथा-मुक्ष्माश्चैव वादराश्चैव'५। द्विविधाः पृथिवीकायिकाः प्रज्ञप्ताः, तद्यथा-पर्याप्तकाश्चैव, अपर्याप्तकाश्चैव । एवं यावद् वनस्पतिकायिकाः १० । द्विविधाः पृथिवीकायिकाः प्राप्ता , तद्यथापरिणताश्चैव, अपरिणताश्चेत्र ११ । एवं यावद वनस्पतिकायिकाः १५ । द्विविधानि द्रव्याणि प्रज्ञप्तानि, तद्यथा-परिणतानि चैव अपरिणतानि चैव १६ । द्विविधाः पृथिवीकायिकाः प्रज्ञप्ताः, यद्यथा-गतिसमापनकाश्चैव, अगतिसमापनकाश्चैव १७। एवं यावद् वनस्पतिकायिकाः २१ । द्विविधानि द्रव्याणि प्रजातानि, तद्ययागतिसमापनकानि चैव, अगतिसमापन्न कानि चैत्र २२ । द्विविधाः पृथिवीकायिकाः प्रज्ञप्ताः, तद्यथा-अनन्तरावगाढाञ्चैव, परम्परावगाढाश्चैत्र २३ । यावद् द्रव्याणि २८ ॥ सू० १७ ॥ टीका-'दुविहा पुढविक्काइया' इत्यादि । पृथिव्येव कायः शरीरं येषां ते पृथिवीकायिकाः, ते द्विविधाः द्विप्रकाराः पज्ञप्ताः, तद्यथा-सूक्ष्मनामकर्मोदयात् मूक्ष्माः सर्वलोकव्यापिनः । यादरनामकर्मादयाद् वादराः, ये लोकैकदेशे पृथिवीपर्वतादिष्वेव वर्तन्ते १ । एवं पृथिवीकाय सूत्रवत् शेपाणि अप्तेजोवायु मूत्राणि बाच्यानि यावत् वनस्पति कायमूत्रम्-पनस्प संयम का वर्णन करके अय सूत्रकार पृथिव्यादि जीव स्वरूप का वर्णन करते हैं क्यों कि जीव और अजीव के विषय में ही संयम होता है "दुविहा पुढवी काया पण्णत्ता" इत्यादि ।। १७ ॥ टीकार्थ-पृथिवीकायिक जीव दो प्रकारके कहे गये हैं एकतैजस्कायिक सक्षमप्रधिवी कायिक और दूसरे वादर पृथिवीकायिक इसी प्रकार से अपकायिक वायुकायिक और वनस्पतिकायिक भी सूक्ष्म और बादर के भेद સંયમનું વર્ણન પૂરું થયુ, હવે સૂવાર પૃીકાય આદિ જેના ૩૩. પનું વર્ણન કરે છે, કારણ કે જીવ અને અજીવના વિષયમાં જ સંયમ થાય છે. "दुविहा पुढवीकाइया पणत्ता" त्या ॥ १७ ॥ ટીકા–પૃથ્વીકાયિક જીવ બે પ્રકારનાં કહ્યાં છે-(૧) તાત્કાલિક મૂમ પૃથ્વી કાવિક અને (૨) બાદર પૃથ્વીકાયિક એ જ પ્રમાણે અપ્રકાયિક, વાયુકાવિક અને વનસ્પતિકાયિક જી પણ સૂદ્દી અને બાદરના ભેદથી બે પ્રકારના કા
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy