SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ स्थानास्त्र उक्त च-" दुर्गतिप्रसृतान् जन्तून् , यस्माद्धारयते पुनः । धत्ते चैव शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १ ॥" असौ द्विविधः प्रज्ञप्तः, तद्यथा-श्रुतधर्मश्चैव, चारित्रधर्मश्चैव । तत्र-श्रुतं-द्वादशाङ्गम् -तदेव धर्मः श्रुतधर्मः। तथा-चारित्रां=मूलोत्तरगुणात्मकम् , तदेव धर्मः चारित्रधर्मः। 'सुयधम्मे दुविहे' इत्यादि । श्रुतधर्मों द्विविधः-मूत्रश्रुतधर्मः, अर्थश्रुतधर्मश्चेति । तत्र-सूत्र्यन्ते प्रथ्यन्ते, धातूनामनेकार्थत्वात् सूच्यन्ते वाऽर्था अनेन-अस्मिन् वेति सूत्रम् , मूलागमः । तद्रूपः श्रुतधर्मः सूत्रश्रुतधर्मः । अयंते अभिगम्यते, यद्वाअयंते याच्यते मोक्षाभिलापिभियः सः अर्य: व्याख्यानम् , तद्रूपः श्रुतधर्मः " संसार दुःखतः सत्त्वान् यो धरत्युत्तमे सुखे" तथा "दुर्गति प्रसृतान जन्तून् ” इत्यादि । यह धर्म दो प्रकार का कहा गया है, एक श्रुत-धर्म और दुसरा चारित्र धर्म द्वादशाङ्गरूप श्रुतधर्म है तथा मूलगुण और उत्तरगुणरूप चारित्रधर्म है “ सुयधम्मे दुविहे " श्रुतधर्म और अश्रुतधर्मके भेदसे श्रुतधर्म भी दो प्रकारका है धातुओं के अनेक अर्थ होते हैं इस कारण यहां-" सूज्यन्ते-सूच्यन्ते वा अनेके अर्थाः अनेन अस्मिन् वा सूत्रम्" इस व्युत्पत्ति के अनुसार जिसके द्वारा अथवा जिसमें अर्थ गूथे गये हैं या सूचित किये गये हैं वह सूत्र है ऐसा वह सूत्र मूलागम है इस रूप जो श्रुतधर्म है वही श्रुतधर्म है " अर्यते-अभिगम्यते यहा अर्यते-याच्यते मोक्षाभिलाषिभिः यः सः अर्थः व्याख्यानम्" इस व्युत्पत्ति के अनुसार मोक्षाभिलाषी व्यक्तियों के द्वारा जो प्राप्त किया जाता है या प्रार्थित किया जाता है वह अर्थ है ऐसा वह अर्थ આ ધર્મ બે પ્રકારનો કહ્યો છે–(૧) શ્રત ધર્મ અને ચારિત્રધર્મ. શ્રતદ્વાદશાંગ (બાર અંગ) રૂપ છે, તથા મૂલગુણ અને ઉત્તરગુણરૂપ ચારિત્રધર્મ છે. ___“ सुयधम्मे दुविहे " श्रुतधमना भने सश्रुतधमना मेथी श्रतधम पर બે પ્રકારને કહ્યો છે. ધાતુઓના અનેક અર્થ થાય છે, તે કારણે અહીં " सूयन्ते-सूच्यन्ते वा अनेके अर्थाः अनेन अस्मिन् वा सूत्रम् ” मा व्युत्पत्ति અનુસાર “જેના દ્વારા અથવા જેના અર્થ ગૂંથવામાં આવ્યા છે અથવા સૂચિત કરાયા છે, તેનું નામ જ સૂત્ર છે, એવું તે સૂત્ર મૂલાગમ છે. મૂલાગમ રૂપ જે श्रुतधर्म छे से श्रुतधम ३५ छ “ अर्थ्यते-अभिगम्यते यद्वा अर्थ्यते-याच्यते मोक्षाभिलाषिभिः यः सः अर्थः व्याख्यानम्" । व्युत्पत्ति अनुसार २ भाक्षा ભિલાષી વ્યક્તિઓ દ્વારા પ્રાપ્ત કરાય છે અથવા પ્રાર્થિત કરાય છે, તેનું નામ
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy