SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रे 3 दसाधारणम्, अनन्तम् - यद्वा - केवलं ज्ञेपानन्तत्वादनन्तम् तच्च तज्ज्ञानं च केवलज्ञानं नोत्पादयतीति । इह ' केवलम् ' इति विशेषणेन, केवलज्ञानस्य स्वरूपमात्रं प्रदर्शितम् ||८|| कथं पुनः केवलिपज्ञप्तधर्मेश्रवणादिलाभो भवेदित्याशङ्क्याहमूलम् दो ठाणाई परियाणित्ता आया केवलिपन्नत्तं धम्मं लभेज संवणयाए, तं जहा आरंभे चेत्र, परिग्गहे चेव । एवं जावं केवलनाणमुप्पाडेजा ॥ सू० ९ ॥ • द्वे स्थान परिज्ञाय आत्मा के वलिप्राप्तं धर्मं लभते श्रवणतायै । तद् यथाआरम्भश्चैव परिग्रहश्चैव । एवं यावत् केवलज्ञानमुत्पादयति ॥ ०९ ॥ टीका - ' दो ठागाई परियाणित्ता' इत्यादि । द्वे स्थाने-वस्तुनी, परिज्ञाय = ज्ञपरिज्ञयाऽनर्थमूलमिति विदित्वा प्रत्याख्यानरूपी अरूपी समस्त त्रिकालवर्ती पदार्थों को और उनकी पर्यायों को युगपत् जानता है इसीलिये इसे सकलप्रत्यक्ष कहा गया है अथवा केवलज्ञान जैसा और कोई दूसरा ज्ञान नहीं है, अतः यह असाधारण ज्ञान है 'अनन्तज्ञानरूप है अथवा ज्ञेय अनन्त है इसलिये यह अनन्त है इस प्रकार से यहां केवल विशेषण से केवलज्ञानका स्वरूपमात्र दिखलाया गया है। जीव केवलिप्रज्ञप्त धर्म का श्रवणादिरूप लाभ कैसे हो सकता है इसके लिये सूत्रकार कहते हैं " दो ठाणाई परियाणित्ता आया " इत्यादि ॥ ९ ॥ टीकार्थ- आत्मा दो स्थानोंको जानकर केवलिप्रज्ञप्त धर्मको श्रवणादि २७४ होती नथी. ते तो अपरिमित ( भर्यादा विहीन ) ३यी, अ३यी समस्त ત્રિકાળવર્તી પદાર્થાને અને તેમની પર્યાને એક સાથે જાણી શકે છે, તેથી તેને સકલપ્રત્યક્ષ કહેવામાં આવ્યું છે. અથવા કેવળજ્ઞાન જેવું ખીજી કોઈ જ્ઞાન નથી, તેથી તે અસાધારણુ જ્ઞાન છે અને અનન્ત જ્ઞાનરૂપ છે. અથવા જ્ઞેય ( પદાર્થં ) અનન્ત છે, તેથી તે જ્ઞાન પણુ અનન્ત છે આ રીતે અહીં કેવલ વિશેષણુથી કેવળજ્ઞાનનું સ્વરૂપમાત્ર મતાવવામાં આવ્યુ છે. ! સૂ. ૮ ॥ જીવ કેવલિ પ્રજ્ઞસ્ ધના શ્રવણાદિ રૂપ લાભ કેવી રીતે પ્રાપ્ત કરી શકે છે તે સૂત્રકાર હવે પ્રકટ કરે છે— 3 66 दो ठाणाई परियाणि तो आया " छत्याहि ॥ ॥ આત્મા એ સ્થાનેને જાણીને કેવલિપ્રજ્ઞક્ષ ધપને શ્રાવણાદિ રૂપે પ્રાપ્ત
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy