SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सुपा टीका स्था० १ उ० १ सू० १ सुधर्मस्वामिन उपदेश' स्थानाङ्गमित्यस्य व्युत्पत्तिस्त्वेवम्-तिष्ठन्ति आसते वसन्ति यथावदभिधेयतया एकत्वादिभिर्विपिताः आत्मादयः पदार्था यस्मिस्तत्स्थानम् , अङ्गमित्र-क्षायोपशमिकभावरूपस्य अङ्गमिवअङ्गम् , स्थानं च तदङ्गं चेति स्थानाङ्गमिति । तत् स्थानाङ्गं शुश्रूषुणा जम्बूस्वामिना सप्रश्रयं विज्ञप्तो भगवान् गणनायकः श्री सुधर्मस्वामी प्रस्तुतमिदमङ्गं सकलमाणिनां कल्याणाय प्रोक्तवान् । यस्येदमादिसूत्रम्मूलम्-सुयं मे आउसं ! तेणं भगवया एवमक्खायं ॥सू०१ ॥ छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् ॥सू० १॥ प्ररूपणा की है। इनका विस्तार पूर्वक वर्णन तो समवायरूप से समवाया में किया गया है। “तिष्ठिन्ति आसते वसन्ति यथावत अभिधेयतया एकत्वादिभिः विशेषिताः आत्मादयः पदार्थाः यस्मिन् तत् स्थानम्" इस व्युपत्ति के अनुसार एकत्वादिरूप विशेषित हुए आत्मादिक पदार्थ जिसमें यथावत् स्वरूप से प्रतिपादित किये गये हों उसका नाम स्थान है इस स्थान को अङ्ग इसलिये कहा है कि यह क्षायोपशमिक भावरूप प्रवचन पुरुष का एक अङ्गा जैसा अङ्ग है इस तरह स्थान रूप जो अङ्ग है वह स्थानाङ्ग है इस स्थानाङ्ग को सुनने की अभिलाषावाले जम्बूस्वामी के द्वारा सप्रश्रय विज्ञप्त हुए भगवान् गणनायक सुधर्मस्वामी ने प्रस्तुत इस अङ्ग को सकलप्राणियों के कल्याण के लिये कहा है इसका आदिम सूत्र यह हैતેમનું વિસ્તાર પૂર્વકનું વર્ણન તે સમવાય રૂપે સમવયાંગ સૂત્રમાં કરવામાં मा छ “ तिष्ठन्ति आसते वसन्ति यथावत् अभिधेयतया एकत्वादिभिः विशेषिताः आत्मादयः पदार्थाः यस्मिन् तत् स्थानम् " 21 व्युत्पत्ति अनुसार એકત્વ આદિ રૂપે વિશેષિત એવાં આત્માદિક પદાર્થોનું જેમાં યથાવત્ (યથાર્થ) સ્વરૂપે પ્રતિપાદન કરવામાં આવેલું છે એવા આગમગ્રન્થને સ્થાનાંગ કહેવામાં આવેલ છે. આ સ્થાનને અંગ કહેવાનું કારણ એ છે કે તે ક્ષાપશમિક ભાવરૂપ પ્રવચન પુરુષના એક અંગ જેવું છે. આ રીતે સ્થાન રૂપ જે અંગ છે, તેને સ્થાનાંગ કહે છે. આ સ્થાનાંગને શ્રવણ કરવાની અભિલાષાવાળા જબૂસ્વામી દ્વારા વિનય પૂર્વક તે જાણવાની ઈચ્છા વ્યક્ત કરવામાં આવતા, ગણનાયક ભગવાન સુધર્મા સ્વામીએ આ અંગનુ સમસ્ત જેના કલ્યાણને નિમિત્તે કથન કર્યું છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે था २
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy