SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥ ३ ॥ ॥ श्री महावीराष्टकम् ॥ (शिखरिणी) प्रभुः शुद्धः सिद्धो धवलगुणसिन्धुभ्रुवमतिः, प्रबुद्धो निक्षुब्धो निगमनिविरुद्वो जितरिपुः ॥ प्रसिद्धः सिद्धीशोऽधमलपरिपिद्धो निरुपमो, महावीरः स्वामी नयनपथगामी भवतु ये निराधाराऽऽधारो विहितहितसारो जिनवरी, विजित्यालं कालं वसति सुविशालं शिवपदे ॥ महानन्दस्यन्दः प्रणतसुरवृन्दः सुखकरो, महावीरः स्वामी नयनपथगामी भवतु में भवभ्रान्ति ध्वान्त-प्रशमसविता सर्वजगतां, सतां ध्यानाधारो विगलितविकारो गुणनिधिः ॥ पुनीते यन्मागी हरति सकलं कर्म निकर, महावीरः स्वामी नयनपथगामी भवतु मे परं ज्योतिश्चन्द्रं हत मुवनतन्द्रं सिततरं, तथा शीतीभूतं निजमलमलं हर्तुमखिलम् ॥ नभस्तद्वद्भव्यः श्रयति यममुं सोऽमरविभुमहावीर स्वामी नयनपथगामी भवतु मे। विपज्जालवाला प्रशमनमहानेघसदृशोयदिच्छाहीनोऽपि श्रमहरणदक्षो मलयजः ॥ महामिथ्या ध्वान्तोपचितमनसां तिग्मकिरणो, महावीरः स्वामी नयनपथगामी भवतु में तदेकव्यापारो जलधिजलमग्नो धृततलस्त्वमापो निःश्वासो गलितनिखिलाशो मृगयते, महारत्न योगीतदिव यमिन चैति किल स, महावीरः स्वामी नयनपथगामी भवतु मे पयः पीतं स्मीतं सुमधुरसिताद्याः समशिताः, कृना भोगासक्तिस्तदपि लिजवाञ्छा न विगता ।। यदीय ध्यानेनाखिलभुवनराज्यं शिवमुच, महावीरः स्वामी नयनपथगामी भवतु से प्रतीरं गंभीरं भदजलधितीरं जिगमिपु,मुनि घाँसीलालः शुभमकृत वीराष्टकमिदम् ॥ पठेद् अव्यं नव्यं परमशिवसौख्यं श्रयति यः, महावीरः स्वामी नयनपथगामी भवतु मे इतिश्री महावीराष्टकं सम्पूर्णम् ॥४ ॥ ॥६॥ ॥८॥
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy