SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सुधा टोका स्था० उ०१ सू०५२ मारकादीनां वर्गणानिरूपणम् १६१ भवसिद्धियाणं' इत्यादि । भवसिद्धिकानां-भविष्यतीति भवाभाविनी, सा सिद्धिःनिट तिर्येषां ते भवसिद्धिका-भव्याः, तेषां वर्गणा एका । तद्भिन्ना अभवसिदिका अभव्यास्तेपामपि वर्गणा एका। भवसिद्धिकामवसिद्धिकाम्यां विशेपितानां चतुर्विगतिदण्डकस्थपदानामेकैकस्य वर्गणा एका वोध्येति भावः । इति द्वितीयश्चतुर्विशति दण्डकः ।। २ ।। अथ सम्यग्दृष्टिकादि वर्गणानामेकत्वमाह-'एगा सम्महिटियाणं' इत्यादि। सम्यग्दृष्टिकानां-सम्यक् अविपरीता दृष्टि:-दर्शन-तत्वं प्रति रुचिर्येपां ते सम्यदृष्टिकास्तेषां वर्गणा एका। मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्यः सम्यग्दष्टिका भवन्ति । तथा-मिथ्याष्टिकानां-मिथ्या-विपरीता जिनोक्ततत्त्वेषु श्रद्धा से उसी को कहा जाता है-"एगा भवसिद्धिया णं" इत्यादि जिन्हें आगे सिद्धि निवृत्ति (मोक्ष ) प्राप्त होती है वे भवसिद्धिक भव्य जीव हैं इनकी वर्गणा राशि एकत्व संख्या विशिष्ट है भवसिद्धिकों से जो भिन्न हैं वे अभवसिद्धिक हैं अभव्य हैं इन अभव्यसिद्धिकों की वर्गणा भी एक है भवसिद्धिक और अभवसिद्धिक इन दोनों से विठोपित चतुर्विशति दण्डकस्थपदोंके एकर पदकी वर्गणा एकत्व संख्याविशिष्ट है यह द्वितीय चतुर्विशति (चौवीस) दण्डकर "एगा सम्मादिहियाणं" इत्यादि-जिनकी दृष्टि-दर्शन तत्त्व के प्रति लचि अविपरीत होती है उनका नाम सम्यग्दृष्टिक है इन सम्यग्दृष्टिकों की वगंगा-एकत्व संख्याविशिष्ट होती है मिथ्यात्व मोहनीय कर्म के क्षय क्षयोपशम और उपशम से जीव सम्यग् दृष्टिक होते हैं। तथा जिनोक्त तत्त्वों में जिनकी આ રીતે ૨૪ દંડકનું સામાન્યરૂપે નિરૂપણ કરીને હવે વિશેષરૂપે એનુંજ प्रतिपादन ४२पामा मा जे-“एगा भवसिद्धियाणं " त्याने लविष्यमा સિદ્ધિ-નિવૃત્તિ (મોક્ષ) પ્રાપ્ત થવાની છે, તે જીવોને ભવસિદ્ધિક (ભવ્ય છેવો) કહે છે. તેમની વર્ગ (રાશી) માં એકત્વ સમજવું વિશિદકેથી શિશ એવાં જે અભાવસિદ્ધિ કે છે, તેમની વગણામાં પણ એક રસમજવું. વાવસિદ્ધિક અલારસિદ્ધિક, આ બને પદેથી વિશેષિત (યુત) ૨૪ દંડક રથ પદેના પ્રત્યેક પદની વર્ગણામાં એકત્વ સમજવું જોઈએ. આ દિનીય ચોવીસ દઠક ઘણું પર ___“एगा सम्मादिद्रियाणं " त्या6. सनी लिन त पत्रे वि. પરીત ચિવાળી હોય છે, એવા ને રામ્યગ્દષ્ટિક કહે છે તે રાષ્ટિકની વર્ગમ: પણ એકત્વ સમજવું. મિત્વ મોહનીય કર્મના ચોપશમથી અને ઉપશમથી છવ સમરિક બને છે. તેને તમાં જેને રદ્ધા દેતી નથી २१
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy