SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पाटीका स्था० उ० १ सू० ४४ कायव्यायामभेदनिरूपणम् ११५ सुरमणुयाणं तंसि तंसि समयसि ॥ सू० ४४ ॥ छाया-एकम् उत्थानकर्म बलवीर्य पुरुषकारपराक्रमं देवासुरमनुजानां तम्मिन् तस्मिन् समये ॥ म० ४४ ॥ टीका-' एगे उहाण' इत्यादि देवासुरमनुनानां तस्मिन् तस्मिन् समये उत्थानकर्मबलवीर्यपुरुपकारपराक्रमम् -तत्र उत्थानम् ऊो भवनरूपा चेष्टा कर्म-क्रिया-गमनादिरूपम् , बलम्-शारीरिकशक्तिः, वीर्यम्=आत्मनः शक्तिः, पुरुपकार:=पुरुपत्याभिमानः, पराक्रमः उत्साहः, एपां समाहारद्वन्द्वः, उत्थानादिकं प्रत्येकम् एकम् एकत्वसंख्यानिमिष्टम् । उत्थानादयश्च वीर्यान्तरायक्षयक्षयोपशमसमुत्पन्ना जीवपरिणामविशेषाः । वीर्यान्तरायक्षयक्षयोपशमवैचित्र्यात् उत्थानादिकमेकैकं यद्यपि जवन्यादि भेदैरनेकविधम् , तंसि तंसि समयंसि ॥ ४४ ॥ ___ मूलार्थ-देव, असुर, मनुष्य इनके उत्थान कर्म, बल, वीर्य, पुरपकार और पराक्रम उस उस समय में एक होता है ॥४४ ॥ टीकार्थ-उर्वी भवनरूप चेष्टा का नाम अर्थात् उठने का नाम उत्थान है गमनादिरूप क्रिया का नाम कर्म है शारीरिक शक्ति का नाम पल है आत्मा की शक्ति का नाम वीर्य है पुरूपत्वाभिमान-पुरुषार्थ-का नाम पुरस्कार है उत्साह का नाम पराकम है इनमें से प्रत्येक देव, अस्तुर और मनुष्यों को उस २ काल में एक ही होता है ये उत्थान आदिक वीर्यान्तरायकर्म के क्षय और क्षयोपशमसे उत्पन्न होते हैं, अतः ये जीव के ही परिणाम विशेषरूप माने गये हैं। यद्यपि ये उत्थानादिक प्रत्येक, वीर्यान्तराय के क्षय और क्षयोपशम की विचित्रता को लेकर तमि समयसि" ॥ ४४ ॥ सूत्रार्थ --देव, मसुर भने मनुष्याना त्यान, ४५, ५३, पीय, पु२५ કાર અને પરાક્રમ તે તે સમયે એક હોય છે ટીકાઈ–-ઉત્થાન એટલે ઉઠવું તે અથવા ઉવ-ભવનરૂપ ચેષ્ટા. એટલે કે ઉઠવાની ક્રિયાને ઉઘાન કહે છે. ગામનાદિરૂપ કિયાને કર્મ કહે છે. શારીરિક શક્તિને બળ કહે છે. આત્મિક શક્તિને વીર્ય કહે છે પુરુત્વાભિમાન પુરુષાર્થનું નામ પુરસ્કાર છે, અને ઉત્સાહનું નામ પરાકમ છે તે ઉદ્યાન આદિ છ ક્રિયાઓમાંથી એક જ સમયે દેવ, અસુર અને મનુષ્યમાં એક જ ક્રિયાને સદભાવ હોય છે. વર્યાન્તરાય કર્મના ક્ષય અને પશમથી તે દાન આદિની ઉત્પત્તિ થાય છે, તેથી તેમને જીવના જ પરિણામ વિશેષરૂપ માનવામાં આવ્યાં છે. જો કે વીર્યાન્તરાયના ક્ષય અને સોપશમની વિચિત્રતાને લીધે
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy