SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ सूत्रतागसूत्र लिसा' अनीदृशाः-विसदृशाः-विलक्षणा एव न कयश्चित् तेषां परस्पर सादृश्यमस्ति इत्यपि नो वदेत् , तथा-'गंठिया वा भविस्संति' ग्रन्थिका वा भविष्यन्ति कर्मग्रन्थयुक्ता एव सर्वे जीवा भविष्यन्ति इत्यपि नो वदेव ॥४॥ मूलम्-एएहिं दोहि ठाणेहि ववहारो ण विजइ । एएहिं दीहि ठाणेहि अणायारं तु जाणए ॥५॥ - छाया--एता-या द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते । एताभ्यां द्वाभ्यां स्थानाभ्याम् अनाचारन्तु जानीयात् ॥५॥ स्थित ही रहेंगे-कोई मोक्ष नहीं प्राप्त करेगा, ऐसा नहीं कहना चाहिए। सभी प्रागी परस्पर विलक्षण ही है, उनमें किञ्चित् भी समानता नहीं है, ऐसा भी नहीं कहना चाहिए ॥४॥ 'एएहिं दोहि ठाणे हि इत्यादि । शब्दार्थ-- 'एएहि-एता पाम्' इन दोहि-द्वाभ्याम्' दोनों एकान्त नित्य और एकान्त अनित्य 'ठाणेहि-स्थानभ्याम्' पक्षों से 'ववहारों. व्यवहार.' शास्त्रीय अथवा लौकिक व्यवहार 'ण विज्जइ-न विद्यते' संभवित नहीं है अतएव 'एएहि-एताभ्याम्' इन 'दोहि-दाभ्याम्' दोनों ठाणेहि-स्थानाच्याम्' पक्षों के सेवनको 'अणायारं-अनाचारं' अनाचार 'जाणए-जानीयात्' जानना चाहिए, कल्याणकी अभिलापा रखने वाले को किसी भी एकान्त पक्षका अवलम्बन नहीं करना चाहिए ५। વિનાનો થઈ જશે અથવા તીર્થકર અને સઘળા ભવ્ય જી હમેશા સ્થિત - ‘જ રહેશે. કઈ મેક્ષને પ્રાપ્ત કરશે નહીં તેમ કહેવું ન જોઈએ. સઘળા પ્રાણિ પરસ્પર વિલક્ષણ જ છે તેમાં કિંચિત્ પણ સરખા પણું નથી. તેમ પણ કહેવું ન જોઈએ સૂ૦૪ । 'एएहिं दोहि ठाणेहि' त्याहि । 'शहा—'एएहि-एताभ्याम्' मा 'दोहि-द्वा-याम्' भन्ने सन्त नित्य मन मेन्त भनित्य 'ठाणेहि-स्थानाभ्याम्' पक्षाथी विवहारो-व्यवहार' शास्त्रीय Anी व्या२ 'ण विजइ-न विद्यते' समवित नथी तथा १ 'एएहिंएताभ्याम्' मा 'दोहि-द्वाभ्याम्' भन्ने "ठाणेहि-स्थानाभ्याम्' पक्षाना सेवनने 'अणायार-अनाचारम्' मनाया२ 'जाणए-जानीयात्' तो नसे. यानी ઈચ્છા રાખવાવાળાએ કઈ એકાન પક્ષનું અવલમ્મન કરવું ન જોઈએ એપ અન્વયાર્થ––આ બને એકત્ત નિત્ય અને એકાન્ત અનિત્ય પક્ષેથી શાસ્ત્રીય અથવા લૌકિક વ્યવહાર સંભવિત નથી. તેથી જ અને એકાન્ત
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy