SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ 'समयांर्थबोधिनी टीका द्वि श्रु. अ. ४ प्रत्याख्यान क्रियोपदेशः अञ्जनेन नेत्रे नाञ्जयेत् । 'नो वमणं' औषधिनयोगेण यौगिकपक्रियया वा वमनं "न. कुर्यात्, 'णो धूणि आइते' नो धूपनमपि आददीत - धूपादि सुगन्धितद्रव्येण शरीर वस्त्रे वा नो वासयेत् । ' से भिक्खू' समिक्षुः- पूर्वोदीरितगुगविशिष्ट ''अकिरिए अक्रियः - सावयव्यापारविवर्जित', 'अलूसए' अलूषकः- हिंसादिकुत्सितbareraहतः । 'अकोहे' अक्रोधः 'जान' यावत् 'अलोभे' अलोमो-लोभरहितः 'उवसंते' उपशान्तः 'परिनिब्बुडे' परिनिर्वृत्तः - सर्वपापरहितो भवेत् | 'एम' खेल भगवया अक्खाए' 'एष खलु भगवता आख्यातः 'संजय विश्यपडियपत्रखायपानकम्मे संयतविरतम चिहतमत्या रूपात पापकर्मा, तत्र वर्तमानकाळ'कपापरहितः संयतः भूतकालिकपापरहितो विरतः, प्रतिहत प्रत्याख्यातपापकर्मा प्रतिहत- स्थित्यनुभागहासेन नाशितं तथा प्रत्याख्यातं पूर्वातिचारनिन्दया भविश्यकरणेनं निराकृत पाप कर्म येन स तथा, 'अकिरिए' अक्रिय:- सावध व संरहितः 'संघुडे' 'संवृतः - आत्रपरित्यागेन 'एगंतपंडिए' एकान्त पण्डितः - सर्वथा पण्डितः, 'भई' भवति इति भगवता कथितः, 'त्तिवेमि' इत्यह ब्रवीमि ||०५ ||६७॥ ~ इति श्री - विश्वविख्यात जगद्वल्ल मादिपद भूपितबालब्रह्मचारि - 'जैनाचार्य ' पूज्यश्री - घासीलालन विविरचितायां श्री सूत्रकृताङ्गसूत्रस्य “समयार्थवोधिन्यां "रुपया " व्याख्यया समलङ्कृतम् द्वितीयश्रुतस्कन्धीयाऽऽहारपरिज्ञानाम चतुर्थाऽध्ययनं समाप्तम् ॥ " प यौगिक क्रिया के द्वारा वमन न करे। धूप आदि सुगंधित द्रव्यों से शरीर या वस्त्र को वासित न करे । उल्लिखित गुणों से सम्पन्न भिक्षु सावय क्रियाओं से रहित, हिंसा असत्य आदि - कुरसत व्यापारों से रहित, क्रोधमान माया और लोभ " से रहित, उपशान्त तथा परिनिर्वृत्त अर्थात् समस्त पापों से रहित होता है। ऐसे भिक्षु को भगवान् ने संयत, वित्त, प्रतिहत प्रत्याख्या..तपापकर्मा, अक्रिय, संवृत और एकान्तपण्डित कहा है ||५|| का चतुर्थ अध्ययन समाप्त ॥२-४॥ द्वितीय વમન (ઉલટી) ન કરે, ધૂપ વિગેરે સુગંધિત દ્રવ્યેથી શરીર અથવા વસ્રને સુગંધવાળા ન કરે. ઉપર ખતાવવામાં આવેલા ગુણૈાથી યુક્ત ભિક્ષુ સાવદ્ય ક્રિયાઓથી રહિત' હિં’સા અસત્ય વિગેરે કુત્સિત, વ્યાપારાથી રહિત ક્રોધ, માન, માયા, અને લાભથી રહિત ઉપશાન્ત તથા પરિનિવૃત્ત અર્થાત્ સઘળા પાપેાથી રહિત હાય છે. એવા ભિક્ષુને ભગવાને સયત, વિરત, પ્રતિહત પ્રત્યાખ્યત पापठर्मा, अडिय, संवृत भने अन्त पडित डेस छे. सू० અધ્યયન સમાપ્ત ૨-૪ » 'ખીજા શ્રુતરફ’ધનુ ચેથું सु० ६०
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy