SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ समयाबोधिनी टीका द्वि. श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः ५ १ "चारमनोवचनकायवाक्यः-स बालः विचाररहितमनोववनादियुक्तः 'मुविणमवि ण पस्सइ पावे य से कम्मे कज्जई स्वप्नमपि न पश्यति-स्वप्नेऽपि धर्म न जानाति, अथ तस्य पाप कर्म क्रियते-पापकर्मबन्धो भवति, 'जहा से वहए' यथा स वर्धकः 'तस्स वा गाहावइस्सं जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं तस्य वा गाथा'पते विसस्य राजपुरुषस्य वा प्रत्येक प्रत्येकम्-एकैकम्, अत्र यावत्पदेन गाथा पतिपुत्रस्य राजश्व ग्रहणं भवति, 'चित्तसमादाय दिया वा राओ वा सुत्ते वा जागर : माणेवा' चित्तसमादाय-वधेषु स्वकीयां घातमनोवृत्तिमादाय दिवा वारात्रौ वा सुमो वाजाग्रता, अमितभूए' अमित्रभृतः-शत्रुमावमुपपन्न:, "मिच्छासंठिए' मिथ्या. संस्थितः-अप्सत्यबुद्धियुक्ता, 'णिच्चं नित्यम् 'पसहविउवायचित्तदंडे भवई' प्रशठ- व्यतिपातचित्तदण्डो भवति-प्रकर्षेण शठः प्रशठः व्यतिपाते-प्राणातिपाते चित्तं'मनो यस्य स तथाभूत-धृततायुक्तमनोवृत्तिमान 'एवमेव बाले' एवमेव वालो यथा ‘वधको नानिवृत पापकर्मा-तथा वालोऽपि न निवृत्तपापकर्मा 'सव्वेसि पाणाणं' “सर्वेषां पाणिनाम् 'जाव सव्येसि सताणं' यावत् सर्वेषां सत्वानाम् अयं यावत्पदेन सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्त्वानाम् इत्येषां पदानां ग्रहणं भवति 'पंचेय अज्ञानी जीव भी शुभ क्रियाओं में प्रवृत्ति नहीं करता, अत एव सुप्त के समान है। वह विचार रहित मन वचन काय एवं वाक्य वाला है। धर्म करने का स्वप्न भी नहीं देखता है । उसे पापकर्म का बन्धं होता है। जैसे वह घातक गाधापति, गाधापतिपुत्र, राजा या राजपुरुष के घात में चित्त लगाये रहता है और दिन, रात, सोते जागते उनके प्रति शत्रुता रखता है, उनको धोखा देता है और अत्यरत वृत्तता के -साथ-उनके घात का विचार करता रहता है, उसी प्रकार पापकर्म से विरत न होने वाला बाल जीव भी पापों से निवृत्तं नहीं होता। वह A ज्ञानी प प शुम हियाममा प्रवृत्ति ४२ता नथी. मेथी । सुतेલાની જેમ જ છે. તે વિચાર વિનાના મન વચન, અને કાયવાળા છે. તેઓ ધર્મ કરવાનું સ્વપ્ર પણ દેખતા નથી. તેને પાપકર્મને બંધ થાય છે. જેમ તે ઘાતક શોથપતિ, -ગાથાપતિ પુત્ર, રાજા અથવા રાજપુરૂષને ૧ ધીત કરવામાં ચિત્ત પરોવી રાખે છે, અને રાત દિવસ સૂતાં કે જગતાં તેની - પ્રત્યે વપણું રાખે છે, તેને દદે છે, અને અત્યંત ધૂર્તપણાની સાથે તેના જાતને વિચાર કરે છે, એ જ પ્રમાણે પાપકર્મથી નિવૃત્ત ન થનાર બાલઅજ્ઞાની જીવ પણ પાપથી નિવૃત્ત થતા નથી, તે દરેક પ્રાણું, ભૂત જીવ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy