________________
सूत्रकृतासूत्र योनिकानामुदकानां स्नेहमाहार पन्ति । ते जीपा आहारयन्ति पृथिवी शरीरं यावत् स्यात् । अपराण्यपि च खलु तेषाम् उकयोनिकानामुदकानां शरीराणि नानवर्णानि यावदाख्यातानि । अथाऽपरं पुराख्यातम् इहैकनये सत्याः उदकयोनिकानां यावत् कर्मनिदानेन तत्र व्युम्क्रमाः उदकयोनिके पूदकेषु समाणतया विवतन्ते । ते जीवा स्तेपामुदकयोनिकानामुदकानां स्नेहमाहारयन्ति, ते जीवाः आहारयन्ति
पृथिवीशरीरं यावत् स्यात् अपरापि च खलु तेपामुरुपोषिकानां सपाण:ना ___ शरीराणि नानावर्णानि यावदाख्यातानि ॥पू०१७-५७॥
टीका-'इह खल्लु संसारे-अनेके जीवाः पूर्वकृतकर्मवशगा, वायुयोनिका अफाये समुत्पद्यन्ते, यथा-अवश्याय हिमक महिकादयः, तेपामे जीवानामिह प्रकरणे स्वरूपं निरूप्यने । 'अहावरं पुरक्खाय' अथाऽपरं पुराख्यातम्, तीर्थ करेणेति शेषः, 'इहे गइया' इहैकतये 'सत्ता' सत्त्वाः-पाणिनः 'णाणाविहनोणिया' नानाविधयोनिका:-अनेकपकारकयोनिषु समुत्पन्नाः सन्तः 'जाव' यावत् 'कम्म णियाणेण तत्थ वुक्पा' कर्मनिदानेन तत्र व्यु-क्रमाः-स्वकृतकर्मनिमित्तेन तत्र-वायु योनिकाकाये समुत्पन्ना स्तत्रैव स्थिता स्तत्रैव वर्तनशीला:, वायुयोनिकाऽकाये समुत्पद्यन्ते जीवाः 'णाणाविहाणं तपथावराणं पाणाणं' नानाविधानां त्रसस्थावराणां माणानाम्, तत्र मण्डूकादयस्वसाः, लवणहरितादयः स्थावरास्तेषां प्राणिनाम्
'अहावरं पुरक्खायं' इत्यादि !
टीकार्थ-इस संसार में अनेक जीव पूर्वकृत कर्म के अधीन होकर वायुयोनिक अप्साय में उत्पन्न होते हैं, जैसे अवश्याय महिका आदि इस प्रकरण में उन्हीं का स्वरूप कहा जाएगा।
तीर्थकर भगवान् ने कहा है कि इस लोक में कोई कोई जीव विविध प्रकार की योनियों में उत्पन्न होते हुए कर्म के उदय से वाय. योनिक अप्काय में आते हैं। वे वहीं स्थित होते और वृद्धि को प्राप्त
'अहावर पुरक्खाय' त्याह
ટીકાથ–-આ સંસારમાં અનેક જીવે પહેલાં કરેલા કર્મને આધીન થઈને વાયુનિક અપકાયમાં ઉત્પન્ન થાય છે, જેમકે–અવશ્યાય મહિકા ઝાકળ આદિ આ પ્રકરણમાં તેના વિશેજ કથન કરવામાં આવશે
તીર્થકર ભગવાને કહ્યું કે આ લેકમાં કઈ કઈ છે અનેક પ્રકા રની નિમાં ઉત્પન્ન થતા થકા કર્મના ઉદયથી વાયુયોનિક અપકાયમાં , આવે છે. તેઓ ત્યાજ સ્થિત હોય છે. અને વૃદ્ધિ પામે છે. તેઓ ત્રસ અને