SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ३८८ सूत्रकृतास्त्र विहीओ आहारमाहारेइ, तओ एकदेशेणं ओयमाहारेंति, आणुपुव्वण वुद्धा पलिपागमणुपवन्ना तओ कायाओ अभिनिवट्टमाणां इत्थि वेगया जणयंति पुरिसं वेगया जणांति णपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा माउक्खीरं सम्पि आहाति आणुपुवेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे ते जीवा आहारैति, पुढ विसरीरं जाव सारू वि कडं संतं, अवरेऽवि य णं तेति णाणाविहाणं मणुस्तगाणं कम्मभुमगाणं अकम्भूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीरा __णाणावण्णा भवंतीति मक्खायं ॥सू०१४।५६॥ . छाया--अथाऽपरं पुराख्यातं नानाविधानां मनुष्याणां तद्यथा-कर्मभूमिगानामकर्मभूमिगानामन्ती गानाम् आर्याणां म्लेच्छानो तेषां च खलु यथावीजेन 'यथाऽकाशेन स्त्रियः पुरुपस्य च कर्मकृत योनौ अत्र खलु मैथुनप्रत्ययिको नाम संयोगः समुपद्यते । ते द्वयोरपि स्नेहं संचिन्वन्ति, तत्र खलु जीवाः स्त्रीतया पुस्तया नपुंसकतया विवर्तन्ते ते जीवाः मातुरातवं पितुः शुक्रं तत् तदुमयं संसृष्टं कलुषं किलिपं तत् प्रथमतया आहारमादारयन्ति । तत्पश्चात् या सा माता नानाविधान रसविधीन आहारान् आहारयन्ति तत एकदेशेन ओजभाहारयन्ति । आनुपूर्पण वृद्धाः परिपाकमनु पाप्ताः ततः कायतोऽभिनिर्वतमानाः स्त्रीभावमे के जनयन्ति, पुरुषभावमेके जनयन्ति, नपुंपकभावमे के जनयन्ति, ते जीवाः वालाः सन्तः मातुः क्षीरं सर्पिराहारयन्ति आनुपूर्पण वृद्धा ओदनं कुल्मापं त्रसस्थावरांश्च प्राणान् ते जीवा आहारयन्ति । पृथिवीशरीरं यावत् सारूपी कृतं कुर्वन्ति । अपराण्यपि च खलु तेषां नानाविधाना मनुष्याणां कर्म भूमिगानामकर्मभूमि गानामन्तीयगानामार्याणं म्ले. च्छानां शरीराणि नानावर्णानि भवन्तीत्याख्यातम् ॥-१४-५६॥ टीका--सम्प्रति मनुष्पवरूपमाद-भहावा' अपानाम् 'पुरक्खाय' पुराख्यातमू-कथितम् ‘णाणाविहाणं मणुस्साणं' नानाविधानाम्-अनेकप्रकाराणां मनुः - 'अहावरं' पुरक्वाय' इत्यादि। . टीकार्थ--अब मनुष्य का स्वरूप कहते हैं-तीर्थकर भगवान ने 'अहावर पुस्क्वायं' त्यादि ટીકાઈ–હવે માણસનું સ્વરૂપ કહેવામાં આવે છે. તીર્થકર ભગવાને
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy