SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ३६३. स्तीर्थकरैः प्रतिपादिताः, 'रुख तोणिया रुर वसंमा' वृक्षौनिका:-क्षयोनि समुत्पन्नाः क्षसम्भवा., 'रुक्खवुकमा वृक्षादेव जाता: वृक्षे वतमाना: वृक्षादेव बर्द्धमानाः, 'तज्नोणिया' तयोनिका:-वृक्ष योनिसमुत्पन्नाः 'तस्स मवा' तत्सम्भवाः 'तदुक्कमा' तदुपक्रमाः-तत्र वर्द्धमानाः 'कम्मोववनगा' कर्मोपप नका:-कर्मपरशा वृक्षोत्तन्ना वृक्षे स्थिताः वृक्षादेव वर्द्धमानाः कर्मतन्त्राः, 'कम्मनियाणेणं' कर्मनिदानेन कर्मनिमित्तेन, 'तत्थ वुकमा' तत्र-वृक्षे व्युत्क्रमा:वर्द्धमानाः 'रुक्खनोणिएहि' वृक्षयोनिकेपु 'रुखेहि' वृक्षेपु-वृक्षो भागेषु 'अज्झारोहत्ताए' अन्यारुहनया 'विट्टति' विवर्तन्ते-समुत्पद्यन्ते अपारुहनामकवनस्पतिवैशिष्टयरूपेण 'ते जीया' ते जीवा:- क्षयोनिकवृक्षे समुत्पन्नाः अध्यरुहनामतया प्रसिद्धाः वनस्पतिविशेषनीवाः, 'तेसिं' तेवाम् 'रुक्खजोणि' याणे' वृक्षयोनि कानाम् ‘रुक्वाण' वृक्षाणाम् 'सिणेहमाहारेति' स्नेहमाहारयन्ति -तदुपभुक्तस्नेहभावसम्पत्या जीवन्ति ते जीवा आहारेति' ते जीवा आहारयन्ति 'पुढवीसरीर जा पृथिवीशीर यावत-अप्तेजोवायुवनस्पतिशरीरमाहारयन्ति । नानाविधानां पत्यावराणा माणिनां शरीरमचित्तं कुर्वन्ति, वद. कंद आदि रूप से उत्पन्न होते हैं। यहां वृक्ष के आश्रित रहे हुए वृक्ष में उत्पन्न होने वाले जीवों का कथन करते हैं। तीर्थकर भगवान ने कहा है कि कोई कोई वनस्पतिजीव वृक्ष में उत्पन्न, वृक्ष में स्थित और वृक्ष में बढने वाले होते हैं। कर्म के अधीन होकर ही वृक्ष में उत्पन्न होते हैं, वृक्ष में स्थित रहते हैं और वृक्ष में वृद्धि प्राप्त करते हैं। वे वनस्पतिकाय में आकर वृक्ष से उत्पन्न वृक्ष में अध्यारह वनस्पति के रूप में उत्पन्न होते हैं। वे जीव वृक्षयोनिक वृक्षों के रस का आहार करते हैं और पृथ्वी आदि पूर्वोक्त सभी शरीरों का भी आहार करते हैं तथा उनको अपने शरीर के रूप में परिणत कर ઉત્પન્ન થાય છે. અહિયાં વૃક્ષના આશ્રયથી રહેલા અને વૃક્ષમાં ઉત્પન થવા, पण ७वानु थन ४रे छे. * તીર્થકર ભગવાને કહ્યું છે કે-કઈ કઈ વનસ્પતિ છ વૃક્ષમાં , ઉત્પન્ન, વૃક્ષમાં સ્થિત અને વૃક્ષમાં વધવાવાળા હોય છે. તેઓ તેમને અધીન થઈને જ વૃક્ષમાં ઉત્પન્ન થાય છે. વૃક્ષમાં સ્થિત રહે છે. અને વૃક્ષમાં છે છે. તેઓ વનસ્પતિકાયમાં આવીને વૃક્ષમાં ઉત્પન્ન થઈ વૃક્ષમાં રહેલા વનસ્પતિરૂપે ઉત્પન્ન થાય છે. તે જીવો વૃક્ષાનિક, વૃક્ષોના રસને આહાર કરે છે. અને પૃથ્વી વિગેરે પૂર્વોક્ત સઘળા શરીરને પણ આહાર કરે છે. તથા તેઓને પિતાના શરીરના રૂપથી પરિણુમાવી લે છે. તે વૃક્ષ નિવાળા
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy