________________
: सूत्रकृतासूत्रे
३४०
अवदग्रं - पर्यन्तो यस्य तथाभूतम् - अन्तरहितम् ' दीहमर्द्ध' दीर्घमध्यम्, 'चाउ रंतस सारकवारं ' चातुरन्त संसारकान्तारम्, चतुरन्तं चतुर्विमागं नरकत्वादिभेदेन तदेव चातुरन्तं तच्च तत् संसारकान्तारं च वातुर्गतिकमंसारम् भुज्जो भुज्जो' भूयो भूयो भूपोऽनन्तवारमिति यावत् 'अणुपरिपट्टिस्संति' अनुपर्यदिष्यन्ति - परिभ्रमणं करिष्यन्ति 'ते णो सिज्झिस्संति' ते नो सेत्स्यन्ति-सिद्धिगर्ति कदापि न माझ्य न्ति । 'णो युज्झिस्संति' नो भोत्स्यन्ति-बोध भागिनः केवलिनो न भविष्यन्ति 'जान सन्दुक्खाणं तं करिस्सति' यावन्नो सर्वदुःखानामन्तं करिष्यन्ति सर्वाणिशारीरिकमानसादीनि तेषामन्तं - नाशं न करिष्यन्ति, 'एस तुला' एपा तुला-स्वयूथिकानामपि 'एस पमाणे' एतत्ममाणम् - परपीडा न कर्त्तव्या एतदेव प्रमाणमन्यदः प्रमाणम् 'एस समोसरणे' एतत्समवसरणम्-आगमसारः - परपीडा न कर्त्तव्या इत्येवं प्रत्येकं जीवं प्रतिसादृश्यम्, 'पत्तेयं तुला' प्रत्येकं तुला 'पत्ते पमाणे' प्रत्येकं प्रमाणम् - परपीडा न कर्त्तव्या इत्येवं प्रत्येकं जीवं मतिप्रमाणम् 'पत्तेयं समोसरणे' प्रत्येकं समवसरणम् - परपीडा न कर्तव्या इत्येवं प्रत्येकं जीवं प्रति शास्त्रसारः, सिकानां मार्ग दहिंसकानां मार्गमाद- 'तत्थ णं जे ते समणा माहणा एत्र माइक्खति जाव परुति' तत्र खलु ये ते श्रवणा मादना एनमाख्यान्ति यात्रदेवं
-
में बार-बार अर्थात् अनन्त वार परिभ्रमण करेंगे । वे सिद्धि नहीं प्राप्त कर सकेंगे, बोध के भागी नहीं होंगे, यावत् सर्व शारीरिक-मानसिक दुःखों का अन्न नहीं कर सकेंगे । यही सब के लिए तुला है और यही प्रमाण है कि दूसरों को पीड़ा नहीं पहुंचाना चाहिए। इसके अति· रिक्त अन्य अप्रमाण है। परपीडा न उत्पन्न करना ही समवसरण अर्थात् आगम का सार है । यह सभी प्राणियों के लिए समान है। प्रत्येक के लिए प्रमाण है । प्रत्येक के लिए यही आगम का सार है !
ચાર
ગતિવાળા સસાર રૂપી વનમાં વારવાર અર્થાત્ અનંતવાર પરિભ્રમણ '४२शे. 'तेथे' सिद्धि आप्त नहीं हरी राडे, बोघना भागी थशे नहीं. याव्रत તે શારીરિક અને માનસિક દુઃખાના અંત કરી શકશે નહી. આજ બધાને માટે તુલા સમજવી. અને એજ પ્રમાણુ છે કે-બીજાઓને પીડા કરવી ન જોઈએ. આ શિવાય બીજું' અપ્રમાણુ છે. આ પીડા ન ઉપજાવવી એજ સમવસણું અર્થાત્ આગમના સાર છે. આ પણ પ્રાણિયા માટે સમાન છે. દરેકને
માટે પ્રમાણુ છે. દરેકને માટે આજ આગમના સાર છે તેમ સમજવું.
1