SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ समयार्यबोधिनी टीका द्वि श्रु. अ.२ क्रियास्थाननिरूपणम् ३३५ संडासगं संसरियं कुमा' नो संदशकं सांसारिक कुरुत-संदेशकसाहाय्येन-संदंश. कस्य बलेन मा गृह्नत । 'णो बहुअग्गिथंभणियं कुज्जा' नो अग्निस्तम्भनं कुरुत 'णो बहुसाहम्मियवेयावडियं कुज्जा' नो साधर्मिकवैयावृत्यं कुरुत, स्वधार्मिकान् अने: नाग्निना उपकारं मा कुरुत, 'णो बहुपरधम्मियवेयावडियं कुन्जा' परधार्मिकाणां वैयावृत्यमपि नो कुरुत, किन्तु-'उज्जुयाणियागपडिवाना अमायं कुचमाणां पाणिं पसारेह' जुकाः नियागपतिपन्ना: अमायां कुर्वाणाः पाणि पसारयत, 'इवुया' इत्युक्त्वा से पुरिसे' स पुरुषः 'तेसिं पावादुयाणं तेषां मावादुकानाम् 'त' ताम् 'सागणियाणं इंगालाणं पाई साग्निकानामगाराणां पात्रीम् 'बहुपडिपुन्नं अयोम: एणं' परिपूर्णामयोमयेन लोहनिमितेन, 'संडासएणं' संदंशकेन 'गहाय' गृहीत्वा 'पाणिमु निसिरइ' पाणिषु निसृजति-हस्ते प्रक्षिपति, तएणं तं पावादुया आइगरा धम्माणं णाणापन्ना' ततः खलु ते मावादुका धर्माणामादिकरा नानाप्रज्ञाः 'जाव णाणा अज्झवसाणसंयुत्ता' यावन्नानाऽध्यवसानसंयुक्ताः 'पाणि पडिसाहरंति' पाणि -हस्तं प्रतिसंहरन्ति-हस्तौ संकोचयन्ति-वह्नितः पृथक्कुर्वन्ति 'तए णं से पुरिसे' तदनु स पुरुषः 'ते सव्वे पाचाउए तान् सर्वान् प्रावादुकान् 'आइगरे धम्माण' आप लोग थोड़े समय तक अपने-अपने हाथ से पकड़िए । संडासी की सहायता मत लीजिए। अग्नि का स्तंभन भी मत कीजिए। साधर्मिकों का वैयावृत्य मत कीजिए अर्थात् इस अग्नि से अपने सार्मिकों का उपकार न कीजिए। और न पर धार्मिकों का वैयावृत्य कीजिए। किन्तु सरल एवं मोक्षाराधक बन कर कपट न करते हुए हाथ फैलाइए। इस प्रकार कह कर वह पुरुष उन धर्म की आदि करने वाले परवादियों के हाथों में उस अग्नि के अंगारों से परिपूर्ण भाजनों को संडासी से पकड़ कर रखने लगे, तब वे धर्म की आदि करने वाले, नाना प्रकार की प्रज्ञा वाले यावत् नाना प्रकार के निश्चयों वाले परથોડા થોડા સમય સુધી 'પિત પિતાના હાથથી પકડે, સાડસીનું સહાયપણું લેવું નહીં અશિનું સ્તંભન પણ ન કરવું. અર્થાત તે અગ્નિથી પિતાના સ ધર્મિકોનુ વૈયાવૃત્ય કરો પરતુ સરળ અને મેક્ષારાધક બનીને કપટ ન કરતાં હાથ ફેલા અર્થાત્ હાથ ધરો. આ પ્રમાણે કહીને તે પુરૂષ તે ધર્મના આદિ કરવાવાળા પરવાદિના હાથમાં તે અગ્નિના અગારાથી પરિપૂર્ણ-ભરેલા પાત્રોને સાંડસીથી પકડીને રાખવા લાગ્યા. ત્યારે તે ધર્મના આદિ કરવાવાળા અનેક પ્રકારની પ્રજ્ઞાવાળા, થાવત્ અનેક પ્રકારના નિશ્ચયવાળા પરવાદિયે પિતાના હાથને સંકોચીને
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy