SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् ३३१ माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जापुत्तधूतसुण्हामरणाणं दारिदाणं दोहग्गाणं अप्पियसंवासार्ण पियविप्पओगाणं बहुणं दुक्खदोम्मणस्ताण आभागिणो भवि संति, अणादियं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंताणं भुजो भुजो अणुपरियटिस्संति, ते णो सिन्झिस्संति णो बुझिस्संति जाव णो सव्वदुक्खाणं अंतं करिस्संति, एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे। तत्थ णं जे ते समणा माहणा एवमाइक्खंति जाव एवं परूवेति-सव्वे पाणा सत्वे भूया सव्वे जीवा सन्चे सत्ता ण हंतव्या ण अजावेयव्वा ण परिघेत्तव्वा ण उद्दवेयव्वा ते णो आगंतु छेयाए ते णो आगंतु भेयाए जाव जाइजरामरणजोणिजम्मणसंसारपुगभवगम्भवासभवपवंचकलंकली-भागिणो भविस्संति, ते णो बहूर्ण दंडणाणं जाव णो 'बहूर्ण मुंडणाणं जाव बहूणं दुक्खदोम्मणस्प्लाणं णो भागिणो भविसंति, अणादियं च णं अगवयग्गं दीहमद्धं पाउरंतसंसारकतारं भुजो भुजो णो अणुपरियटिस्संति, ते सिन्झिस्संति जाव सम्वदुक्खाणं अंतं करिस्संति ॥सू० २६॥४१॥ ... छाया-ते सर्व मावादकाः आदिकराः धर्माणां नानामज्ञाः नानाच्छन्दसो नानाशीला नानादृष्टयो नानारुच्या नानारम्भाः. नानाऽध्यवसानसंयुक्ताः एक महान्तं मण्डलिवन्धं कृत्वा सर्वे एकतस्तिष्ठन्ति पुरुषका साग्निकानाम् अका. राणां पात्री बहुमतिपूर्णाम् अयोमयेन संदंशकेन गृहीत्वा तान् सर्वान् मावादुकान आदिकरान् धर्माणां नानाप्रशान् यावद् नानाऽध्यवसानसंयुक्तान एवमवादीत रो प्रावादका ? आदिकराः धर्माणां नानापना यावन्नानाऽध्यवसानसंयुक्ताः।
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy