________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् ३१५ आहिज्जइ विश्या विरइं पडुच्च बालपंडिए आहिज्जइ तत्थ णं जा सा सत्रओ अविरई एस ठाणे आरंभट्ठाणे अणारिए जावे असम्बदुखापहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सो सब्बओ विरई एस ठाणे अणारंभटाणे आरिए जाव सचदुक्खापहीणमरणे एगंतसमे शाहु, तत्थ णं जा सा सबओ विश्याविरई एस ठाणे आरंभ णो आरंभहाणे एस ठाणे आरिए जाव सम्बदुक्खप्पहीणमग्गे एगंतसम्म लाहु ॥सू० २४॥३९॥.
छाया-अधापरस्तीयस्य स्थानस्य मिश्रकस्य विभङ्ग एव माख्यायते । इह खलु म.च्या वा ४ सन्त्येव तो मनुश भवन्ति तथया-अरपेच्छा अल्पारम्भाः अल्पपरिग्रहाः धार्मिका धर्मानुगाः यावद् धर्मेण चैव वृत्ति कल्पयन्तो विहरन्ति, मुशीला सुव्रताः सुप्रत्यानन्दाः साधवः एकस्मात् प्रणातिपातात् प्रतिविरताः यावज्जीवनम्, एकस्माद् अप्रतिविरता यावद् ये चान्ये तथामकाराः सावधाः अबोधिकाः कर्मसमारम्भाः परप्राणपरितापनकराः क्रियन्ते ततोऽप्येकस्मात् अपतिविरताः। तद्यथानाम श्रमणोपासकाः भान्ति अभिगतजीवाऽजीवा उपलब्धपुण्यपापाः आस्ववसम्बरवेदनानिर्जराक्रियाऽधिकरणबन्धमोक्षकुशलाः असहाया अपि देवासुरनागनुवर्ण यक्षराक्षसकिन्नर किंपुरुषगरुड गन्धर्वमहोरगादिभिः देवगणैः निग्रन्थात् प्रवचनादनतिक्रमणीयाः अस्मिन्नन्थे प्रवचने निशिताः निष्काइक्षिताः निर्विचिकित्सा लब्धाः गृहीतार्थाः पृष्टार्थीः विनिश्चिवार्थी अमिगतार्थाः अस्थिमज्जापेमानुरागरक्ताः इदमायुष्मन् । नैर्ग्रन्थं प्रवचनम् अयमर्थः अयं परमार्थः शेषोऽनर्थः उच्छ्रित्स्फाटिकाः असंवृतद्वाराः असमतान्तःपुरपरगृहमवेशाः चतुर्दश्यष्टम्युदिष्टपूर्णिमासु प्रतिपूर्ण पौषधं सम्यगनुपालयन्तः श्रमणान् निग्रन्थान् मासुकैपणीयेन अशनपानखाद्यस्वायेन वस्त्रपरिग्रहकम्बलपादपोछनेन औषधभैप ज्येन पीठफलकाययासंस्तारकेण प्रतिलाभयन्तः बहुमिः शीलवत्गुणविरमणपत्याख्यानपोपयोपवासः यथापरिगृहीतैः तपः-कर्मभिः आत्मानं भावयन्तो विहरन्ति । ते खलु एतद्रूपेण विहारेण विहरन्तः वनि वर्याणि श्रमणोपासापर्याय पालयन्ति पालयित्या आवाधायामुत्रनायां वा अनुत्पन्नायां वा बहूनि भक्तानि प्रत्याख्यान्ति, बहूनि भक्तानि प्रत्याख्याय वहनि भक्तानि अनशनया छेदयन्ति, बहूनि मक्तानि अनशनया छेदयित्वा आलोचितपतिक्रान्ताः समाधिमाता काल.