SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टोका द्वि अ. अ. २ क्रियास्थाननिरूपणम् 'आराहित्ता चरमहि उस्साप्सनिस्सालहि अणं अणुत्तरं निव्वाघायं निरावरणं कलिणं पडिपुषणं केवलवरणाणदसणं समु. प्पाडेंति, समुप्पाडित्ता तओ पच्छा सिझति बुज्झति मुच्चंति परिणिवायंति सव्वदुक्खाणं अंतं करेंति । एगच्चाए पुण एगे भयतारो भवंति, अवरे पुण पुब्धकम्भावसेसेणं कालमासे कालं किच्चा अन्नघरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तं जहा-महड्डिएसु महज्जुइएसु महापरक्कमेसु महाजसेसु महाबलेसु महाणुभावेलु महासोक्खेसु ते णं तत्थ देवा भवंति महड्डिया महज्जुइया जाव महासोक्खा हाराविराइयवच्छा कडग- "तुडियथंभियभुया अंगय कुंडलमट्टगंडयलकन्नपीढधारी, विचित्त हत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवण. मालधरा दिव्वेणं रूवेणं दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिवेणं फासेणं दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिवाए 'इभिए दिव्याए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिवाए अच्चाए दिवेणं तेएणं दिव्वाए लेसाए दसदिसाओ उज्जोवे. माणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभदया यावि. भवंति, एस ठाणे आयरिए जाव सम्वदुक्खपहीणमग्गे एगंतसम्मे सुसाहू । दोच्चस ठाणस धम्मपक्खस्स विभंगे एवमाहिए ॥सू० २३॥३८॥
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy