SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ૨૮ सूत्रकृतास्त्र प्रत्यनुभवाः 'णेरइया' नैरयिकाः नरकेषु विद्यमाना जीवाः 'विहरंति' विहरन्तिदुःखमयं समयं यापयन्ति इति ॥२१=३६॥ - मूलम्-से जहा णामए रुबखे सिया, पव्वयग्गे जाए मूले छिन्ने अग्गे गरुए जओ णिण्णं जओ विसमं जओ दुग्गं तओ पवडइ, एबामेव तहप्पगारे पुरिसजाए गन्नाओ गम्भं जम्माओ जम्मं माराओ सारं णरगाओ णरगं दुक्खाओ दुक्खं दाहिणगामिए गैरइए कण्हपक्खिए आगमिस्साणं दुल्लभवोहिए यावि भवइ, एसठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥सू० २२॥३७॥ ' छाया-तद्यथा नाम वृक्षः स्यात्, पर्वताये जातः मुळे छिन्नः अग्रे गुरुका यतो निम्नं यतो विपमं यतो दुंग ततः प्रपतति एवमेव तथाप्रकारः पुरुषजाता गर्भतो गम, जन्मतो जन्म, मरणतो मरणं, नरकान्नरकं दुःखाद् दुःखं दक्षिगगामी नैरयिका कृष्णपाक्षिकः आगमिष्यति दुर्लभबोधि कश्चाऽपि भवति । एतत्स्थानम् अनार्यम् अकेवलं यावदसर्वदुःख महीणमार्गम् एकान्तमिथ्या असाधु । प्रथम स्य स्थानस्य अधर्मपक्षस्य विभङ्गा, एवमाख्यातः ॥ ०२२-३७॥ टीका-नारकिजीवानामधोगतिरेव भाति, नतूर्ध्वगति स्तत्र दृष्टान्तं दर्शयति ‘से जहाणामए' तद्यथा नाम 'रुक्खे' वृक्ष: 'सिया' स्यात् स च जनक होने से चण्ड और प्रत्येक प्रदेश में प्राप्त रहने के कारण भयजनक होती है ! नारक जीव ऐसी अतिविषम वेदना को वेदते हुए समय यापन करते हैं ॥२१॥ 'से जहाणामए' इत्यादि। . टीकार्थ-अधर्मी जीव की अधोगति ही होती है, ऊर्ध्वगति नहीं, દુખ જનક હોવાથી ચણડ અને દરેક પ્રદેશમાં વ્યાપ્ત રહેવાથી ભય જનક હોય છે. નારક છે આવા પ્રકારની અત્યંત વિષમ વેદનાનુ વેદન કરતાં કરતાં પિતાને સમય વિતાવે છે. મારા 'से जहा णामए' त्यादि ટીકાર્ય–અધમી જીની અધોગતી જ થાય છે. ઉર્વગતિ થતી
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy