________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम्
૨૨
ब्रा जननीजनको 'भायाइ वा' भ्रातेति वा 'भगिणीइ वा' भगिनीति वा सर्वत्र वा शब्दश्चार्थे च शब्द समुच्चयार्थकर, 'भज्ना इवा' गार्येति वा 'पुताई वा' पुत्रा इति वा - औरसाः कृत्रिमाः वा 'धूयाइ वा सुपहाड़ वा' दुहितरो वा स्तुपा वा तत्र कुहिवर:- पुत्रयः स्नुषा-पुत्रवधूः, इति यावत् प्रदर्शितः परिवारः, सम्मति एतस्य दमकारं दर्शयति-यदा खच क्रूरकर्मा कुप्यति तदा - स्वल्पं वा महान्तं वाड़पराधम् अविगणय्य महद्दण्डमेव प्रयच्छति, तदेव दर्शयति- 'तेसिपि यणं अन्नयस अहास अहसि सयमेव गरु दंडं णिवचेह' तेषां च - आन्तरि काणां मातापितृभृतीनाम्-अन्यतरस्मिन् लघुकेऽवि अपराधे स्वयमेव स क्रूरकर्मा तान् दण्डं निर्वर्तयति - तेषु दण्डान् योजयति 'सीमोदगवियसि उच्छोलिता भवर' शीतोदकविकटे - उत्क्षेप्ता भवति शिशिरे शीत जलहदादौ निक्षिपति, निदाघे च चप्ते पयसि निक्षिपति 'जहा मित्तदोसवत्तिए जाव' यथा मित्रदोषवत्ययिके यावत् मित्रदोषप्रत्ययिकपकरणे ये दण्डाः प्रदर्शिता स्वानेव दण्डान् ददातीति, एवं कुत्सिताचारमवन्नः सन् 'अदिए' अहितः, यो हि न हितो मातृमभृतीनामपि भार्या औरस या दत्तक आदि पुत्र, पुत्री, पुत्रवधू आदि । जब वह क्रूर पुरुष इनमें से किसी पर कुपित होता है, तब अपराध छोटा है या बड़ा, इस बात की परवाह न करके गुरुतर दंड ही उन्हें देता है । यही बात सूत्रकार कहते हैं
उनका छोटासा अपराध होने पर भी उन्हें भारी दंड देता है, जैसे - शीतकाल में उन्हें ठंडे पानी में डाल देता है, इत्यादि उन सब दंड प्रकार का कथन यहाँ करना चाहिए जो मित्रद्वेष प्रत्यधिक क्रियास्थान में गिनाये हैं ।
इस प्रकार का आचरण करनेवाला पापी पुरुष अपना भी अहित ખડેન શ્રી સગા કે દત્તક પુત્ર, પુત્રી, પૂત્ર વધૂ, વિગેરે જ્યારે તે ફ઼ર પુરૂષ એમના પૈકી કાઇના પર ક્રોધ યુક્ત અને છે, ત્યારે તેને અપરાધ નાના હાય કે મેટા હાય તે તરફ લક્ષ્ય ન કરતાં તેને ભારે શિક્ષા જ કરે છે. હવે એજ વાત સૂત્રકાર ખાવે છે
તેના નાના સખા અપરાધ થાય ત્યારે પણ તેને ભારે ક્રેડ કરે છે, જેમ કે—ઠંડીની મસમમાં તેને ઠંડા પાણીમાં નાખે છે વિગેરે તે સઘળા દડાનું કથન અહિયાં કરવું જોઈએ, કે જે મિત્ર દ્વેષ પ્રત્યચિક ક્રિયાસ્થાનમાં ગણાવવામાં આવેલ છે.
આવા પ્રકારનું આચરણુ કરવાવાળા પાપી પુરૂષ પેાતાનું પણ અહિત
-