SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. थु. अ. २ क्रियास्थान निरूपणम् २७३ शंखशीलप्रवालाद प्रतिविरता यावज्जीवनम् तत्र हिरण्यं - रजतं, सुवर्ण प्रसिद्ध धनं द्विपदचतुष्पदादिकं धान्यं त्रीहियवादिकम्, मणिः- चन्द्रकान्तादिः, मौक्तिकं गजमुक्ता, शिला-पाषाणविशेषः, प्रवालं विद्रुमं (मृङ्गा) लोकप्रसिद्धम् एभ्योऽमतिविरताः - अनिवृत्ताः यावज्जीवनम् 'सच्चाओ कूडतुलकूटमाणाओ अवडिविरया जावज्जीवाए' सर्वस्मात् कूटतुलकूटमानाद् अपतिविरता याववज्जी; नम् 'साओ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाए सर्वस्माद आरम्भसमारम्भादमतिविरता यावज्जीवनम् ' सवाओ करणकारावणाओं अडिविरया जावज्जीवाएं सर्वस्मात् करणकारणात् अमतिविरता यावज्जी वनम्, जीवनपर्यन्तम्- सर्वेभ्यः सावध कर्मभ्यो न स्वयं निवर्त्तन्ते नवाऽन्यं निवर्त्त यन्ति । 'सव्बाओ पयणपयावणाओ अप डिविरया जावज्जीवाए' सर्वस्मात् पचनपाचनादिसावय क्रियातोऽपतिविरता यावज्जीवनम् 'सन्जाओ कुनपिट्टतज्ञ्जण ताडणवहवंधण परिकिलेसामो अध्वडिचिरया जावज्जीवाए' सर्वस्मात् कुट्टन - पिन वर्जन- वाडन-वध-बन्धन - परिक्लेशाद् अप्रतिविरता यावज्जीवनम् तंत्र - कुट्टनं- यष्यादिना, पिट्टनं - हस्तादिना - वर्जनम् - अङ्गुल्यादिना, ताडनं यष्टिमुष्टयादिभिः वधः खङ्गादिना बन्धनं-रज्ज्यादिना एभ्योऽमतिविरताः- अनिवृत्ताः, ر 2 धन, द्विपद, चतुष्पद, धन धान्य, मणि, मुक्ता, इखि, शिला, प्रवाल आदि बहुमूल्य वस्तुओं का त्याग नहीं करते । जीवन भर कूडे तोल और कूडे नाप से निवृत्त नहीं होते । सब प्रकार के आरंभ-समारंभ जीवन पर्यन्न करते रहते हैं । अन्तिम दम तक न स्वयं पाप कर्मों से निवृत्त होते हैं और न दूसरे को निवृत्त होने देते हैं । जीवन पर्यन्तपचन पाचन आदि सावध क्रियाओं से निवृत्त नहीं होते । लकड़ी आदि से कूटने, हाथ आदि से पीटने, उंगली आदि से धमकाने, लाठी आदि से ताडन करने, खड्ग आदि से वध ( मारने) करने एवं रस्सी आदि से शम, शिक्षा, अवास, विगेरे महु भूल्य - डीमती वस्तुओ ने त्याग उरता नथी, જીદગીપર્યંત ખાટા તાલ અને ખાટા માપથી છૂટતા નથી, બધા પ્રકારના આરંભ સમારભ જીવન પર્યન્ત કરતા રહે છે. છેલ્લા શ્વાસ સુધી `પાતે પાપકમાંથી છૂટતા નથી અને ખીજાઓને છૂટવા દેતા નથી. જીવન પર્યન્ત પચન-પાચન વિગેરે સાવદ્ય ક્રિયાએથી છૂટના નથી લાકડી વિગેરેથી ફૂટવા હાથ વિગે રથી પીટવા આંગળી વિગેરેથી ધમકાવવા, લાકડી વિગેરેથી મારવા,' તલવાર વિગેરેથી વધ (મારવા) કરવા અને દોરી વિગેરેથી બાંધવાથી કયારેય પણ सु० ३५
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy