SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. थु. अ. २ क्रियास्थान निरूपणम् २५५० संपरिवुडे' स्त्रीगुल्म संपरिवृतः, स्वीसमुदायः संसेवितो भवति । 'सनराइणं सर्व रात्रेण 'जोइणा' ज्योतिषा 'झियायमाणेणं' ध्मायमानेन 'महया हयनहगीय-बाइयतीतळवाल तुडियघण मुगपदुपवाइयरवेणं महताहतनाट्यगीतवादित्रतन्त्रीसवाल त्रुटिकघनमृदङ्गपदुपवादिवरवेण, तत्र - नाट्य-लोकमसिद्धं गोतमपि लोक+ प्रसिद्धमेव, वादित्रं - वाद्यविशेषः तन्त्री - वीणा तलतालो हस्ततालः त्रुटितं वादि घनमृदङ्गः–पटहः प्रत्येकं समासः ते पटुभिः पुरुषैः प्रवादिता स्वेषां महता स्वेणशब्देन 'उरालाई' उदारान् - अत्युन्नवान् 'माणुस्साई मानुष्यान् - मनुष्य सम्बन्धिनः 'भोगभोगाई' भोग्यभोगान्-शब्दादिकान् 'भुं'जमाणे' भुजानः 'बिहार' विहरति ।एतदृशो राजस्थानीयसुखासीनो यदा किमप्याज्ञापयति तदैव किङ्कराः सर्वे उपस्थिता भवन्ति, तथाऽऽज्ञानुरोधेन कार्ये कुर्वन्ति इति तद्दर्शयति 'तस्स णं रंगमवि आणवेमाणस्स' तस्य खलु पूर्वोक्तपुरुषैकमपि पुरुषमाज्ञापयतः - आझां कुर्वतः 'जाव' यावत् ' चत्तारि पंच जणा अबुत्ता चेत्र अन्भुदेति' एके पुरुषे आज्ञप्ते सति द्वौ त्रयः - चत्वारः पञ्च वा अनुक्ताः - अनाज्ञमा एक पुरुषा अभ्युतिष्ठन्ति, यद्यपि कार्यवशाद् एकमाज्ञापयति तथापि अनाज्ञप्ताः - अनाहूता बहवः कार्ययोपसमूह के द्वारा सेवित होते हैं। वहां रात भर दीपकों का प्रकाश रहता है । नृत्य और गान होता है। जोर-जोर से : वीणा, मृदंग ढोल और हाथ की तालियों की ध्वनि होती है । इस प्रकार श्रेष्ठ से श्रेष्ठ मनुष्यसंधी कामभोगों को भोगते रहते हैं । इस प्रकार राजसी सुख भोगने वाला पुरुष जब किसी किंकर को आज्ञा देता है तो उसी समय सारे किंकर उपस्थित हो जाते हैं और उसकी आज्ञा के अनुसार कार्य करते हैं। यही वात आगे दिखालाई जाती है- पूर्वोक्त सुखों को भोगने वाला जब एक किंकर पुरुष को बुलाता है तो यावत् एक के बदले चार-पांच पुरुष विना बुलाये ही ત્યાં આખી રાત દીવાઓના પ્રકાશ રહે છે. નૃત્ય અને ગાન થાય છે જોર જોરથી વીણા, મૃદંગ, ઢાલ અને તળીયાના અવાજ થતા રહે છે. આ રીતે ઉત્તમમાં ઉત્તમ મનુષ્ય સમ ધી કામભોગોને ભાગવતા રહે છે. આ રીતે રાજસી સુખ ભાગવવાવાળા પુરૂષ યારે કાઇ એક નાકરને આજ્ઞા કરે છે, તે તેજ વખતે બધા જ નાકરો ઉપસ્થિત થાય છે. અને તેની આજ્ઞા પ્રમાણે કાર્ય કરે છે. એજ વાત હવે આગળ ખતાવવામાં આવે છે. પૂર્વોક્ત સુખાને ભાગવવા વાળા પુરૂષ જ્યારે એક નાકરને પણ એલાવે તે યાવત એકને અટ્લે ચાર પાંચ પુરૂષા મેલાવ્યા વિના જ હાજર થઈ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy