SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ समयार्थयोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् अतो मया धर्मस्य दृष्टान्तेन साधुरुपमितः। 'समणाउसो' हे श्रमणाः ! आयुमन्तः ! 'मए' मया खलु 'अपाटु' अपाहत्य-अधिकृत्य 'धम्मतित्थं धर्म तीर्थम् ‘से' तत् 'तीरे' तीरम्-तटम् 'बुइए' उक्तम्-कथितम् , यथा पुष्करिण्यास्तटमेव अन्तभागः सीमा भवति तदुपरि पुष्करिणी व्यवहारः, तथा-संसारस्य चरमसीमा धर्मतीर्थ एव, धर्मतीर्थस्य संसारान्तकत्वात् । 'समणाउसो' हे श्रमणा श्रायुष्मन्तः ! 'धम्मकहं च धर्मकथां च 'खलु मए' खलु मया 'अपाहट्टु अपाहत्य-अधिकृत्य 'से' सः 'सद्दे' शब्द: 'बुइए' उक्त:-कथितः, धर्मकथया उत्तार्यन्ते संसारात्-बहवः अतः शब्देन धर्मकथोपमिता। 'समणाउसो' हे श्रमणा आयुष्मन्तः ! निवाणं च खलु मए अपाहटु निर्वाणं मोक्षम् अपाहत्यअधिकृत्य 'मए' मया 'से' सः 'उप्पाए' उत्पातः 'वुइए' उक्त:-कथितः, मोक्ष संसार से बाहर निकाल लेता है। इस कारण मैंने धर्म की उपमा साधु से दी है। हे आयुष्मन् श्रमणों ! मैने धर्मतीर्थ को पुष्करिणी का तीर कहा है। जैसे पुष्करिणी का अन्त तट कहलाता है और उसके आगे के भाग को पुष्करिणी कहते हैं, उसी प्रकार संसार की चरिमसीमा धर्मतीर्थ है, धर्मतीर्थ संसार का अन्त करने वाला है-'किन्तु लौकिक तीर्थ नहीं। । हे आयुष्मन् श्रमणो! धर्मकथा को मैंने भिक्षु का शब्द कहा है। धर्म कथा के द्वारा बहुत जीव संसार से पार किये जाते हैं, अतएव धर्म कथा की उपमा शब्द से दी गई है। हे आयुष्मन श्रमणो ! निर्वाण को मैंने (श्वेत कमलका) उत्पतन कहा है। जैसे जल के अन्दर कमल कीचड़ को भेदकर ऊपर आजाता પુરૂષ કામગેનો ત્યાગ કરીને ધર્મોપદેશ દ્વારા રાજા વિગેરેને સંસારથી બહાર કહાડી લે છે, તે કારણે મેં સાધુને ધર્મની ઉપમા આપી છે. હે આયુષ્યનું પ્રમાણે મેં ધર્મતીર્થને વાવને કિનારે કહેલ છે. જેમ પુષ્કરિણ-વાવને અન્ત ભાગ તટ-કિનારે કહેવાય છે, અને તેના આગળના ભાગને (અન્તના ભાગ) પુષ્કરિણું કહે છે, એ જ પ્રમાણે સ સારની ચરિમ સીમાને ધર્મતીર્થ કહેલ છે. ધર્મતીર્થ સંસારને અન્ત કરવાવાળું છે. પણ લોકિકતીર્થ સ સારને અંતકર્તા હેતું નથી. હે આયુષ્યન્ શ્રમણ ધર્મકથાને મેં ભિક્ષુ રૂપ કહેલ છે. ધર્મકથા દ્વારા
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy