SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ २३२ सूत्रकृतास्त्र -धनिकगृहे सन्धि विधाय धनिनो धनमाहरति जीविकार्थम् 'इति से' इति एवं रूपेण सः 'महया' महद्भिः 'पावेहि पापैः 'कम्मे हि' कर्मभिः 'अताण' आत्मानम् 'उचक्खाइत्ता भवइ' उपख्यापयिता भवति-अयं चोर इति लोके प्रसिद्धि करोति, 'से एगइओ' स एकतयः कोऽपि पापी जीव: 'गठिछेदगभावं पडिसं. धाय' ग्रन्थिच्छेदकभावं प्रतिसन्धाय 'तं चेव गंठिं' तमेव धनिकस्य ग्रन्थिम् 'छेना-भेत्ता-जाव' छित्वा-भित्वा यावत्-धनिकं हत्वा तद्धनम् अपहरति, 'इइ से महया पावेहि कम्मेहि 'इत्येवं स महद्भिः पापैः कर्मभिः 'अत्ताण आत्मानम् 'उवक्खाइत्ता भवई' उपरुपापयिता भवति । गिरहकट्टा' इति लौकिकं नामलोके प्रसिद्धं कारयति । ‘से एगइओ' स एकतयः कोऽपि पापी जीवः 'उरम्भियभाव पडिसंधाय' औरभ्रिकभावं प्रतिसन्धाय-मेपपालको भूत्वा 'उसमें वा अण्णयरं वा' उरभ्र वा अन्यतरं वा 'तसं पाणं' त्रसं प्राणम्-याणवन्त मित्यर्थः 'हंता जाव' हत्ता-छित्या-भित्वा-यावद् आहारमर्जयति-इत्येवं महता पापेना ऽऽस्मानं पापिष्टतया लोके 'उवक्खाइत्ता भवइ' उपख्यापयिता भवति ‘एसो• अभिलावो सव्यत्य' एपोऽमिलापः सर्वत्र वाक्यान्ते पूरणीयः, ‘स एगइओ' है, इस प्रकार वह घोर पाप कर्म करके अपने को 'यह चोर है' इस रूप में प्रसिद्ध कर लेता है। कोई पापी जीव जेब कट बन कर एवं छेदन भेदन आदि करके धनवान् के प्राण लेकर उसके धन को अपहरण कर लेता है। इस प्रकार वह घोर पापकर्म करके अपने को जेय कट के रूप में प्रसिद्ध करता है। कोई पापी मेषचालक बन कर मेड़ या किसी अन्य त्रस प्राणी का हनन, छेदन, भेदन आदि करके आहार उपार्जन करता है। इस प्रकार घोर पाप करके अपने को लोक में पापिष्ठ के रूप में प्रसिद्ध करता है । 'घोर पाप करके अपने को पापी के रूप में प्रसिद्ध करता है' यह वाक्य आगे प्रत्येक वाक्य के साथ जोड़ लेना चाहिए। કરી લે છે. આ રીતે તે ઘોર પાપકર્મ કરીને પિતાને “આ ચોર છે તેમ પ્રસિદ્ધ કરે છે, કેઈ પાપી જીવ ગજવું કાપીને તથા છેદન, ભેદન વિગેરે કરીને ધનવાનના પ્રાણે લઈને તેનું ધન લઈ લે છે. આ રીતે તે ઘોર પાપકર્મ કરીને પોતાને ગજવા કાતરૂ' તરીકે પ્રસિદ્ધ કરે છે. કેઈ પાપી મેષ ચાલક બનીને બકરા અથવા કેઈ બીજી પ્રાણીના હનન, દેદન, ભેદન, વિગેરે કરીને આહાર પ્રાપ્ત કરે છે, આ રીતે ઘોર પાપકર્મ કરીને પિતાને દુનિયામાં પાષિષ્ઠ તરીકે પ્રસિદ્ધ કરે છે. ઘોર પાપ કરીને પિતાને પાપીપણાથી પ્રસિદ્ધ કરે છે. તે વાક્ય આગળ દરેક વાની સાથે જોડી લેવું જોઈએ,
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy