________________
२७
समयार्थयोधिनी टीका हि श्रु. अ. २ क्रियास्थाननिरूपणम् अंतलिक्खं अंगं लरलक्खणं वंजणं इथिलकखणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्षणं मिढलक्खणं कुक्कुडलक्खणं तित्तरलक्खणं वगलक्खणं लावयलक्खणे: चकलक्खणं छत्तलक्खणं चम्मलखणं दंडलकखणं असिलक्षणं मणिलक्खणं कागिणिलखणं सुभगाकरं दुब्भगाकरं गब्भाकरं मोहणकरं आहवणिं पागसालणि दवहोस खत्तियविज्जं चंद. चरियं सूरचरियं सुखाचरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचकं वायसपरिमंडलं पसुवु केसवुद्धिं संलवुद्धिं रुहिरवुट्टि वेतालिं अद्ववेतालि ओसोशणि तालुग्घाडणि सोवागिं सोवरि दामिलिं कालिाग गोरि गंधारिं ओवतणि उप्पणि जंभणि थंभणि लेसणि आमयकरणिं विसल्लकरणि पक्कमणि अंतद्धाणि आयमिणिं एवमाइयाओ विज्जाओ अन्नस्स हेडं पउंजंति पाणस्ल हेडं पउंजंति वत्थस्ल हेउं पउंजंति लेणस्स हेड पउंजंति, सयणस्त हेउं पउंजति अन्नेसि वा विरूवरूवाणं कामभोगाणं हेडं पउंति, तिरिच्छं ते विज्ज सेवति, ते अणारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्नयराइं आसुरियाई किदिबसियाइं ठाणाई उववत्तारो भवंति तओऽवि विप्पसुच्चमाणा. भुज्जो एलमूयत्ताए तमअंधयाए पच्चायति ॥सू०१५॥३०॥
छाया- अत उत्तरं च खलु पुरुषविजयं विभङ्ग माख्यास्यामि, इह खलनानापज्ञानां नानाच्छन्दसां नानाशीलानां नानादृष्टीनां नानारुचीनां नानारम्भाणां नानाऽध्यवसानसंयुक्तानां नानाविधपापश्रुताध्ययनमेवं भवति । तद्यया भौमम्, उत्पातम् स्वप्नम्, आन्तरिक्षम् आगम्, स्वरलक्षणम्। व्यञ्जनम्, खोलक्षणम्,
सू० २८