SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ २०० सूत्रकृतास्त्र पत्ययिकमेकादशं क्रियास्थानं दर्शयितुमाह-'अहावरे' इत्यादि, 'अहावरे' अथाऽपरम् ‘एक्कारसमे' एकादशम् 'किरियाणे' क्रि गस्थानम् 'मायावत्तिए' माया. प्रत्ययिकम्-मायाकारणकम् ‘ति आहिज्जा' इत्यारयायते । 'जे इमे भवंति' ये इमे-वक्ष्यमाणाः पुरुषा भवन्ति 'गृढायारा' गूढाचाराः, गूढोऽन्यैरहश्य आचारो व्यवहारो ये पां ते तथा, 'तमोलिका' तगः कापिण', यथा तथा विश्वासानुपाद्य लोकानां प्रतापका:-लोकरञ्च का इत्यर्थः, 'उलू गपत्तलहुया' उलूकपत्रया -उलूकपत्रवद् अतिलघवोऽपि-तोलूकः-पक्षिविशेषः 'घूक' इति लोकमसिद्वः 'पन्चयगुरुया' पर्वतगुरुकाः यद्यपि ते भवन्ति तूलादपि लघवस्तथापि स्वात्मान पर्वतबद् अतिगुरुतरं मन्यते, यद्यपि ते अतिदुष्टाः परवञ्चका स्तुच्छा उलूकपरल्ल बुझा स्तथापि पर्वतवद् गुरुतर स्वामानं मन्यमानाः वयमेव सर्वतः श्रेष्ठा नान्ये इत्थं भूताः 'ते आरिया वि' ते आर्या अपि 'संता' सन्तः 'अणारियाओ' अनार्या अपमाः कुत्सिता इति यावत् 'मासाओ वि' भाषा अपि 'पज्जति' प्रयुनते-आर्या अदि-अनायाँ सावचमाषां वदन्ति 'अन्नहा संत अपाणं अन्नहा मन्नति' अन्यथा सन्तमपि आत्मानमन्यथा मन्यन्ते, मायाविनः पुरुषा अविद्वांसोऽपि स्वात्मानं विद्वांसं मन्यन्ते इत्यर्थः, 'अन्नं पुट्ठा अन्नं वागकिया गया। अब ग्यारहवें माया प्रत्यधिक क्रियास्थान को दिखलाने के लिए कहते हैं- हारहवां क्रिशरथान मायाप्रत्यायिक कहलाता है। जो पुरुष गूढ-जिसका इस्तरों को पता न चले ऐसे आचार वाले होते हैं, लोगों को विश्वास उत्पन्न करके उगते हैं, उलूक के पंख के समान अत्यन्त हल्के होते हुए भी अपने को पर्वत के समान-महान मानते हैं, वे आर्य होते हुए भी अनार्य आपाओं का प्रयोग करते हैं, अन्य प्रकार के होते हुए भी अपने को अन्य प्रकार का दिखलाते हैं विद्वान् न होते छुए भी अपने को विद्वान् प्रदर्शित करते हैं, कुछ पूछने पर और ही વામાં આવી ગયુ હવે આ અગિયારમું ક્રિયાસ્થાન માયા પ્રત્યયિક નામનું કહેવામાં આવે છે.-જે પુરૂષ ગૂઢ-એટલે કે જેને બીજાઓને પત્તો ન લાગે એવા સ્વભાવવાળો હોય છે, લેકને વિશ્વાસમાં લઈને તેઓને ઠગે છે, ઘુવડની પાંખની માફક અત્યંત હલકા હોવા છતાં પણ પિતાને પર્વતની જેમ ભારે-મહાન માને છે, તેઓ આર્ય હોવા છતાં પણ અનાર્ય ભાષાઓને પ્રયોગ કરે છે, અન્ય પ્રકારના હોવા છતાં પણ પિતાને વિદ્વાન કહેવડાવે છે, અને કંઈક પૂછવામાં આવે ત્યારે ઉલટી વાત કહે છે. ન્યાયની વાત પૂછવામાં
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy