________________
१३३
'
सूत्रकृताङ्ग न
•
T
मिथ्यादर्शनशल्याद् इति स महा आदानाद् उपशान्तः उपस्थितां मतिविग्स: स. भिक्षु । ये हमे मस्थानराः माणा मनन्ति तान न स्वयं समारभते नात्यैः समारम्भयति अन्यान् समारभतोऽपि न समजुतानातीति स मन-मदानातू उपशान्त उपस्थितः पतिनिरतः स भिक्षुः । ये इमे कामभोगाः सचित्ता वा अनिता वातान् न स्वयं प्रतिगृह्णाति नाऽन्येन मतिग्राहयति, अन्यमपि प्रतिगृहन्तमपि न समनुजानाति इति स महत आदानात् उपशान्व उपस्थितः प्रविविस्तः स मिक्षुः । यदपि चेद साम्परायिकं कर्म क्रियते न तत् स्वयं करोति नाऽन्येन कार यति अन्यमपि कुर्वन्तं न समनुजानाति इति स " महन आदानाद' उपसान्व उपस्थितः पतिविरतः स भिक्षुः जानीयाद् अर्शनं वा ४ एतत् 'मंतिया एकं साधर्मिकं समुद्दिश्य प्राणान्' 'भूतानि जीवान् सचान् समारभ्य समुदिश्यं क्रीतम् उच्यतकम् आच्छेद्यम् अनिसृष्टम् अभ्याहृतम् अहम्यो देशिकं तच्चैतद्दत्तं स्यात् तन्नो स्वयं भुनक्ति नाऽन्येन भोजयति अन्यमपि भुखानं न समनुजानातीति सं' महत आदानांद उपशान्त उपस्थितः प्रतिविरता समिक्षुः । अथ पुनरेवं जानीयात् तद्यथा - विद्यते तेव पराक्रमे 'यदर्याय ते इमे स्युः, तद्यथा - आत्मनः पुत्रापि यावदादेशाय पृथक् ममहणार्थं श्यामाशाय पावशाय सन्निधिमन्नि चपः पिते इइ एतेषां मानवानां योजनाय तत्र भिक्षु परकृतं परिनिष्ठित मुद्मोत्पादनेपणाशुद्धं शस्त्रातीत शस्त्रारिणामितम् अविहिंसितम् एति वैदिकं सामुदानिकं प्राप्तमशनं करणार्याय प्रमाणयुक्त अज्ञोपाञ्जनले पनभूतं संयमयात्रामात्रावृत्तिकं विसिव पन्नगभूतेनान्पना आहारमाहरेत् । अन्नमन्नकाले पान पानकाले बर्ख बस्त्रकाले लगन लगनकाले पानं शयनकाले । समिक्षुः मात्राल अभ्यंतरां दिशं मनुदिशं वा प्रतियन्तो धर्माख्येत विजेत्कीने येत् । उपस्थितेषु वा अनुपस्थितेषु वा शुश्रूषमाणेषु प्रवेदयेत् शान्तिरितम् उपशमं निर्माण शौच आर्जवं मार्द्दवं लाघवम् अनतिपादिकं सर्वेषां प्रणतं सर्वेषां भूतानां यावत् सा नामविचिन्त्य कीर्त्तयेद्धर्मम् । समिक्षु धर्म कीर्त्तयन् नो अन्नस्य हेतोः धर्म मांचक्षीत, जो पानकरूप हेतोः धर्मनाचक्षीत, नो वस्त्रम्य देतो: धर्ममानक्षीत, नो
F 1
1
!
"
3
नस्य हेतोः धर्ममाचक्षीत, नो शयनस्य हेतोः धर्ममाचक्षीत, नो अन्येषां विरूचरूपाणां काममोगानां देतो धर्ममानक्षीत, अग्लानी धमाक्षी नान्यत्र कर्मनिर्जराय धर्ममाचक्षीत । इह खलु तस्य भिक्षे रन्तिके 'धर्म मा निशम्य उत्य नेनोत्थाय वीराः अस्मिन् धर्मे समुत्थित: ये तस्य भिक्षोरन्तिके धर्म निशम्य सम्यगुन्या नेन उत्पा वीराः अस्ति धर्भे समुत्थितास्ते एवं सपगताः श्रुत्वा
Cus