SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतागसूत्रे या खिद्यति वा वेपते वा पीडयति वा परितप्यते वा, तत्र दुख्यति-दुःखं माप्नोति, शोचति-शोकं प्राप्नोति वा, खियति-खेदं माप्नोति तेपते वा-दुःखातिरेकेण तापं माप्नोति, पीडयति-पीडा माप्नोति, परितप्यते-परितापं प्राप्नोति, 'परो एवमकासि' पर एवमकार्षीत् यदन्यो वा दुःखादिकमनुभवति-तत्सर्वं स्वयं परपीटोत्पादनेन कृतवान्, तत् तस्य स्वसंपादितकर्मण एवं फलम् । 'एवं से बाले सकारण वा परकारणं वा एवं विपडिवेदेइ कारणमावन्ने' एवं स बालः स्वकारणं वा परकारणं वा एवं विप्रतिवेदयति कारणमापन्नः । एवं सोऽज्ञानी कालकर्मपरमेश्वरादीनां सुखदुःखकारणत्वेन मन्यमान स्वस्य सुखदुःखयोः परकीय. छुखदुःखयोवा स्वकीयकर्मणः परकीयकर्मणो वा कार्यमवगच्छति, इत्येतदेव तस्य वालत्वमिति । तदेवं नियतिवादी कालेश्वरादि कारणवादिनो वालत्वं प्रदर्य सम्मति-स्वमतं मदर्शयति-'मेहावी पुण' इत्यादि । 'मेहावी पुण एवं विप्पडिवदेह कारणमावन्ने कारणं नियतिरूपं कारणं प्राप्तो मेधावी पुनरेवं विप्रतिवेदयति, परन्तु-नियतिमात्रं मुखदुःखादीनां कारणमिति मन्यमानो विद्वांस्तु पुनरेवं जानाति 'अहमंसि दुक्खामि वा-सोयामि वा-जूरामि वा-तिप्पामि वा-पीडामि पा-परितप्पामि वा, णो अहं एवमकासि, अहमस्मि दुःखामि वा-शोचामि वाहैं, शोक पा रहा है, आत्मग्लानि कर रहा है, शारीरिक बल को नष्ठ कर रहा है, पीड़ित होता है या ताप भोगता है, यह उसके कर्म का फल है। इस प्रकार अज्ञानी काल, कर्म, परमेश्वर आदिको सुख दुःख का कारण मानता छुआ अपने सुख दुःख का कारण अपने कर्म को और दूसरे के सुख दुःख का कारण दूसरे के कर्म को समझता है। किन्तु कारण को प्राप्त बुद्धिमान् ऐसा जानता है कि मैं दुःख भोगता है शोक पा रहा हूं, दुख से आत्मगहीं कर रहा हूँ, शारीरिक शक्ति को नष्ट कर रहा हूं, पीड़ा पा रहा हूं, संतप्त हो रहा हूं, इसमें मेरा બળને નાશ કરી રહ્યા છે, પીડા પામે છે, અથવા સંતાપ ભગવે છે, આ બધું તેના કર્મનું જ ફળ છે. આ પ્રમાણે અજ્ઞાનીઓ કાળ, કર્મ, પરમેશ્વર વિગેરેને સુખદુઃખનું કારણ માનતા થકા પિતાના સુખ દુઃખનું કારણ પિતાના કર્મને અને બીજાના સુખ દુઃખનું કારણ બીજાના કર્મને સમજે છે. પરંતુ કારણને પ્રાપ્ત બુદ્ધિમાનું એવું સમજે છે કે હું દુખ ભોગવું છું, શેક પામી રહ્યો છું. દુઃખથી આત્મનિંદા કરી રહ્યો છું. શારીરિક શક્તિને નાશ કરી રહ્યો છું. પીઠા પામી રહ્યો છું. સંતાપ પામી રહ્યો છું. તેમાં મેં કરેલ કમ કારણ નથી. આ બધું દુઃખ વિગેરે નિય
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy