________________
१०२
सूत्रकृतीचे णाणा पन्ना, णाणाछंदा' इत्येते चत्वारः पुरुषजातीया नाना प्रज्ञा:-विविधबुद्धिभिः कुशास्त्रारूपकाः नानाछन्दाः-विभिन्नाभिमायवन्त:-कुत्सिताभिमायेण कुमार्ग: दर्शकाः ‘णाणासीला जाणादिट्ठी' नानाशीला:-नियतिमाश्रित्य कुत्सिताचार प्रवर्तकाः नानारत्य:- नानारूपा दृष्टिदर्शनं येषां ते तथा कुत्सितमार्गदर्शकाः 'णाणालई णाणारंमा णाणा अज्झवसाण संजुत्ता' नानारुचय:-प्राणातिपाताघारम्भ फारकाः अधर्म धर्मबुद्धया कुणाः नाना प्रकारकविषयभोगादिपु अभिपायवन्तः, नानारम्माः नानाऽध्यवसानयुक्ताः । 'पहीणपुचसंयोगा आरियं मग्गं असंपत्ता' पहीणा पूर्वसंयोगाः आर्य मार्गम् आर्याणां तीर्थकराणां मार्गम्। आर्य मोक्षमापकं मार्ग सम्यग्दर्शनज्ञानचारित्रलक्षणमप्राप्ताः। 'इइ ते णो हवाए णो पाराए' इति-अस्माकारणात् ते नो अर्वाचे-न इह लोकाय, नवा परलोकाय क्लुप्ता भवन्ति । किन्तुअंतरा काममोगेसु विसण्णा' अन्तरा-मध्ये काम मोगेषु विषण्णाः सन्तः संसारचक्रपरिभ्रमणजनितदुःखभागिनो भवन्तीति सू०१२ ।
मूलमू-से बेमि पाईणं वा४ संतेगइया मणुस्सा भवंति, तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया घाले हैं, और पृथक् पृथक दृष्टि वाले हैं। नाना रुचि वाले, प्राणातिपात आदि आरंभ करने वाले, धर्म समझ कर अधर्म करने वाले है। ये मातापिता आदि के पूर्वकालीन संबंध को त्याग चुकने पर भी आर्य: आग अर्थात् तीर्थंकरों के मार्ग को प्राप्त नहीं कर पाये हैं, अर्थात सम्यग्दर्शन, ज्ञान, चारित्र और तप रूप मोक्षमार्ग को प्राप्त नहीं हुए हैं । इस कारण उनका न यह लोक सुधरता है, न परलोक सुधरता है। वे धीच ही में कामभोगों में फंस जाते हैं और संसार चक्र में परिभ्रमण के दुःख के भागी होते हैं ॥१२॥
આચાર વાળા છે, અને અલગ અલગ દષ્ટિવાળા છે. ભિન્ન રૂચિવાળા, પ્રાણ તિપાત વિગેરે આરંભ કરવાવાળા ધર્મ સમજીને અધર્મ કરવાવાળા છે. આ માતા, પિતા, વિગેરેના પૂર્વકાળના સંબંધને ત્યાગ કરવા છતાં પણ આર્ય માર્ગ અર્થાત્ તીર્થકરોના માર્ગને પ્રાપ્ત કરી શકતા નથી. અર્થાત્ સભ્ય જ્ઞાન, સમ્યદર્શન, સભ્યશ્ચારિત્ર, અને સભ્યપ રૂપ મેક્ષ માર્ગને પ્રાપ્ત થતા નથી. તે કારણે તેઓને આ લેક સુધરતા નથી તથા પરલોક પણ સુધરતો નથી. તેઓ વચમાં જ કામગોમાં ફસાઈ જાય છે. અને સંસાર ચકમાં પરિભ્રમણના દુઃખને ભેગવવા વાળા થાય છે. ૧૨