SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ सेमयार्थबोधिनी टीका द्वि. शु. अ. १ पुण्डरीकनामाध्ययनम् 醺 खिद्यामि वा तेपे वा पीडयामि वा परितप्ये वा नाहमेवमार्यम्, यदद्द शौ चामि यन्मम पीडादिकं भवति न तत्र कर्मादिकं कारणम् । 'परो व जं दुक्खड़ जायें परिatus वा णो परो चमकासि' परो वा यद् दुख्यति यावत्परितप्यते वा न परं एवमकार्षीत् परोऽपि यद् दुःखादिकमनुभवति, तत्र तादृशदुःखाद्यनुभवेन कर्मणः कारणता, किन्तु - सर्वमेतत्सुखदुःखादिकं स्वस्य परस्य वा तत्सर्वं नियति वलादेव आगच्छति, एवं च नियतिरेव सर्वेषां कारणम् । ' एवं से मेहावी - सकारणं वा परकरणं वा एवं विष्पडिवेदेइ कारणमावन्ने' एवं स मेधावी स्वकारण वा परकारणं वा एवं विमतिवेदयति कारणमापना, अनेन प्रकारेण स बुद्धिमानेवमवगच्छति स्वकारणं परकारण वा सुखदुःखादि मम परस्य वा यद्भवति नं तरस्वकृतपरकृतकर्मणः फलम् ' किन्तु सर्वमेतन्नियतिविचेष्टितमेव इत्थमवधारयति विद्वान् । 'सेमिपाई वा ४' अथ ब्रवीमि युक्तितो निश्चित्य प्रतिपादयामि प्राच्यां वा ४ - प्राच्यां - पूर्वदिशायाम् पश्चिम दिशायां दक्षिणस्यामुत्तरस्यां वा उप वक्षणादूर्ध्वमधोदिशि वा 'जे तसधावारा पाणा' ये सस्थावराः प्राणाः प्राणवन्तो जीवा विद्यन्ते । 'ते एवं संघायमागच्छंति' ते माणा एवं प्रकारेण नियंति बलेनैव सङ्घातम् - मौदारिकादिशरीरभावमागच्छन्ति इति अहं नियतिवादी ब्रवीमि । ये केचन सस्थावराः प्राणिनो यत्र कुत्रापि वसन्ति ते सर्वेऽपि नियतिकिया कर्म कारण नहीं है । इसी प्रकार कोई दूसरा दुःखी होता है यावत् परिताप पाता है, सो उनमें उसका किंया कर्म कारण नहीं है। किन्तु यह सब दुःख आदि नियति के बल से ही उपस्थित होते हैं । अतएव नियति ही सब का कारण है। इस प्रकार वह वुद्धिमान पुरुष ऐसा समझता है मुझ को या दूसरे को जो भी सुख या दुःख होता है, वह स्वकृत अथवा परकृत कर्म का फल नहीं है। यह सब तो नियति का ही कारण है। " अतएव मैं ऐसा कहता हूं - पूर्वादि सभी दिशाओं में जो भी त्रस और स्थावर प्राणी है, वे सब नियति के बल से ही औदारिक आदि शरीरको તિના ખળથી જ પ્રાપ્ત થાય છે. તેથી નિયતી જ સઘળાનુ કારણ છે. આ પ્રમાણે એ બુદ્ધિમાન્ પુરૂષ એવુ' સમજે છે, કે મને અથવા ખીજાને જે કાંઈ સુખ અથવા દુઃખ થાય છે, તે સ્વક્ત અથવા ખીજાએ કરેલ કર્મનું' आज नथी, मा मधु नियतिनु लाग्याधीन र छे, तेथी हुँ' भे કહું છુ કે પૂત્ર વિગેરે સઘળી દિશાઓમાં જે કૈાઈ ત્રસ અને સ્થાવર પ્રાણિયા છે, તે સઘળા નિયતિના ખળથી જ ઔદારિક વિગેરે શરીરને પ્રાપ્ત
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy