SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ચૂંટ सूत्रकृतात्रे " स्वाख्यातम् - सम्यक् श्रीमद्भिः प्रतिपादितम् इति ते कथयन्तः । 'समणेड़वा - माहणे वा' t श्रमणाः इति वा हे वाह्मणाः इति वा, भोः श्रमणाः ! भो बाह्मणाः । इति ब्रुवन्तस्ते 'कामं खल्ल आउसो ! तुमं पूययामि' कामं खलु हे आयुष्मन् ! त्वां पूजयामि तं जहा ' तद्यथा - 'अपणेण वा पाणेण वा खाइमेण वा साइमेण वा' अशनेन वा पानेन वा खाद्येन वा स्त्राद्येन वा 'वत्येण वा' वस्त्रेण वा 'पडिग्गहेण वा' प्रतिग्रहेण वा 'कंबलेण वा' कम्बलेन वा 'पायपुंछणेण वा' पादमोच्छनेन वा 'तत्येंगे पूयणाए' तंत्र के पूजनायें 'समास' सत्थितवन्तः 'तत्येंगे पूणाए निकाइ'सु' तत्रैके पूजनायें राजादीन् निकाचितवन्तः - स्वसिद्धान्ते estauraः एवं प्रतिबोधिताच केचन राजानस्तदीय धर्ममासाद्य पूजनीयोऽयfafa near विविधोपहार स्वमेव पूजयन्ति । 'पुत्रमेव तेर्सि णायं भवई' पूर्वमेव तेषां ज्ञा भवति, पूर्वं तु इत्थं मविज्ञां कुर्वन्ति यत् श्रमणा भविष्याम इत्यादिरुपाम् । 'समणा भविस्सामो' श्रमणा भविष्यामः ' अणगारा' अनवारा: सर्वत्र 'भविष्यामः' इति योजनीयम् । 'अचिणा' अकिञ्चना: 'अपुत्ता' अपुत्राः ख्यादिपरिग्रहशून्यतया पुत्ररहिताः 'अप' अपशवः चतुष्पदरहिताः 'परदत्तभोइणो' हे ब्राह्मण ! आपने यह बहुत अच्छा कथन किया है, वास्तव में आपका धर्म ही बहुत अच्छा है । हम आपको अशन, पान, खादिम और स्वादिम आहार से तथा वस्त्र से, पात्र से, कंपल से और पादपोंछन से आदर करते हैं - आपका सत्कार करते हैं । इस प्रकार कह कर वे राजा आदि उनका आदर करने को उद्यत हो जाते हैं । उन्हें धर्मश्रवण के बदले नाना प्रकार के उपहार प्रदान करते हैं और वे नास्तिकवाद के उपदेशक उन राजा आदि को अपने मत में मजबूत करते हैं। पहले तो वे ऐसी प्रतिज्ञा करते हैं कि हम श्रमण होंगे अनगार होंगे, अकिंचन होंगे, पुत्र आदि समस्त परिवार के त्यागी बनेंगे, चतुष्पद् બ્રાહ્મણુ ! આપે આ કથન ઘણું જ ઉત્તમ કહ્યુ` છે, વાસ્તવિક રીતે स्थापना धर्म धान सारो छे. अभे आपनो अशन, पान, माहिम, અને સ્વાદિષ્ટ, અહારથી અને વસ્ત્રથી, પાત્રથી કાંખળથી, અને પાદપ્રેછનથી માદર કરીએ છીએ, આપના સત્કાર કરીએ છીએ. આ પ્રમાણે કહીને તે રાજા વિગેરે તેના આદર કરવા માટે ઉદ્યમશીલ બને છે, ધમ શ્રવણુ કર્યાં બાદ તેને અનેક પ્રકારની ઉપહાર-ભેટ આપે છે, અને તે નાસ્તિક વાદના ઉપદેશકે તે રાજા વિગેરેને પેાતાના મતમાં દૃઢ-મજબૂત બનાવે છે. પહેલાં તે તેએ એવી પ્રતિજ્ઞા કરે છે કે—અમે શ્રમણુ ખનીશું, અનગાર થઈશું, નિન થઈશું. પુત્ર વિગેરે સઘળા પરીવારને ત્યાગ કરીશું.
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy