________________
सूत्रकृतास्त्रे मिथ्या। अपितु तयोरभेदवाद एव श्रेयान इति तज्जीपतच्छरीरबादि चार्वाकमतम् । मिन्नं शरीरात्मवादमस्वीकृत्य ते नास्तिकाः यत् जीववधाय परानुपदिशन्ति तदेव दर्शयति-से हता' स नास्तिका हन्ता-स्वयं हननक्रियायाः कर्ता सन् परान उपदिशति-हे कोक ! 'तं हणह' तं-जीवं हत-घातयत 'खणह' खनत पृथिवीम् 'छणह' सिणुत-हत जीवान् , 'डहह' दहत-ज्यालयत, 'पयह' पचत अग्नौ, 'अल्पह' आलुम्पत लुष्टत बनादीन् 'विलुपह' विलुम्पत-विशेषेण लुण्टत, 'सहसा कारेह' सहसा कारयत-बलात्कारं कुरुत, 'विपरामुसह' विपरामृशत पीडोत्पादनपूर्वकं जीववधं कुरुत, 'एयावया जीवे णत्थि परलोए' एतावान् देहमानो जीवो नास्ति परलोको येन हिंसादिकरणे भयं संभवेत् । तथा-'ते णो एवं विपडिवेदेति' ते नो एवम्-वक्ष्यमाणवचनम् विप्रतिवेदयन्ति-अभ्युपगच्छन्ति न स्वीकुर्वन्तीत्यर्थः, तदेवं दर्शयति-तं जहा' इत्यादि, 'तं जहा-किरियाइ वा अकिरियाइ वा सुक्कडेइ वा दुक्कडेइना' तद्यथाक्रियां वा अक्रियां वा सुकृतं वा दुष्कृतं वा 'कल्लाणेइ वा पावरइ वा' साहुइ वा असाहु वा सिद्धीइ वा असिद्धीइ वा निरएइ वा अनिरएइवा' कल्याण वा
यह चार्वाकमत 'नास्तिकवाद' का उल्लेख किया गया है।
शरीर और आत्मा को अभिन्न स्वीकार करके नास्तिक दूसरों को हिंसाका उपदेश देते हैं सो दिखलाते हैं-वह नास्तिक लोग जीवों का स्वयं घातक होता है और उसे मारो' इत्यादि उपदेश देकर हनन क्रिया में दूसरों का प्रयोजक होता है । वह कहता है-खोदो, छेदन करो, जलाओ पकाओ, लूटो, खूब लूटो, विना विचारे मार डालो, विपरामर्श करो, इत्यादि। यह देह ही जीच है, परलोक नहीं है, जिससे हिंसा आदि पाप करने में भय हो । वे उल्टी बाते करते हुए कहते हैं-क्रिया अक्रिया, सुकृत दुष्कृत, बुरा अला, साधु असाधु, सिद्धि असिद्धि नरक अनरक आदि
આ ચાવાક મત (નાસ્તિક મત-વાદ) નો ઉલ્લેખ કરેલ છે, શરીર અને આત્માને એક હેવાનું સ્વીકારીને આ નાસ્તિકે બીજાઓને હિંસાને ઉપદેશ આપે છે. તે જ બતાવે છે.તે નાસ્તિક લકે સ્વયં ને ઘાત કરવા વાળા હોય છે. અને તેઓને મારે” વિગેરે પ્રકારથી ઉપદેશ આપીને હનનક્રિયામાં બીજાઓને પ્રેરક થાય છે. તેઓ કહે છે કે , છેદન કરે, બાળે, પકા, લુટે, ખૂબ લુંટે વગર વિચારે મારી નાખે, વિપરામર્શ કરે વિગેરે, આ શરીર જ જીવ છે, પરલોક નથી, કે જેથી હિંસા વિગેરે પાપ કરતાં ડરવું પડે. તેઓ ઉલટી વાત કરતાં કહે છે કે-કિયા, અક્રિયા, સુકૃત, दुत, म, मु, सा३ ३ ४२११, सिदि, मसिद्धि, न२४, मन२४,