________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.१ पुण्डरीकनामाध्ययनम्
अथाष्टमं दृष्टान्तमाह ‘से जहाणामए' तद्यथा नामकः 'कोइ पुरिसे' कोऽपि पुरुषः 'अरणीओ अग्गि' अरणितोऽग्निम् 'अभिनिव्वट्टित्ता ण' अभिनिवर्त्य खल 'उवदंसेज्जा' उपदर्शयेत् 'अयमाउसो ! अरणी अयं अग्गी अयमायुष्मन् ! अरणिः अयमग्निः , 'एवमेव जाव सरीरं' एवमेव यावच्छरम्, यथा अरणेरग्नेश्च प्रज्ञापनं भवति, तथा देहात्मनोः पार्थक्येन प्रज्ञापना न भवति, तत आत्मदेहयो. नास्ति भेदः । 'एवं असंते-असंविज्जमाणे' एवम्-असन्-असंवेधमाना, अत:आत्मा न शरीरात् पृथक् सत्तावान्-न चाऽनुभागम्यः, अतएव एप पक्षः साधीयान् यत् शरीरात्पृथग् नास्ति कोऽपि आत्म पदार्थ इति सिद्धम् । अतएव 'जे. सिं तं सुअक्खायं भवइ' येषां तत् स्याख्यातं भवति 'तं जहा-अन्नो जीवो अन्न सरीरं तम्हा ते मिच्छा' तद्यथा-अन्यो जीवोऽन्यच्छरीरम् , ये शरीराद् विभिन्न जीव मन्यन्ते, तत्तेपां पूर्वोक्तदृष्टान्त मिथ्येव । यदि मिन्नः स्यात-तदा देहादे. भैदेन दर्शयितुं शक्येत । परन्तु-न कोऽपि दर्शयितुमीष्टेऽनः शरीराऽऽत्मवादो - जैसे कोई पुरुष अरणि नामक काष्ठ से अग्नि निकाल कर दिखला
देता है कि-हे आयुष्मन् ! यह अरणि है और यह अग्नि है, इसी प्रकार ऐसा दिखलाने वाला कोई पुरुष नहीं है कि यह आत्मा रहा और यह शरीर रहा । अर्थात् जसे अग्नि और अरणि में भेद प्रतीत होता है वैसा देह और आत्मा में भेद प्रतीत नहीं होता। अतएव दोनों भिन्न भिन्न नहीं हैं।
इस प्रकार आत्मा की पृथक सत्ता की प्रतीति नहीं होती, अतः यही पक्ष समीचीन है कि शरीर से भिन्न आत्मा नहीं है । इस प्रकार जीव भिन्न है और शरीर भिन्न है, उनका कथन स्वाख्यात 'सुकथन' नहीं है। वह कथन मिथ्या है।
જેમ કેઈ પુરૂષ અરણી નામના કાષ્ઠમાંથી અગ્નિને બહાર કહાડીને બતાવી દે છે, કે હે આયુષ્યનું આ અરણી છે, અને આ અગ્નિ છે. એજ પ્રમાણે એવું બતાવનારે કેઈ પુરૂષ નથી કે–આ આત્મા રહ્યો અને આ શરીર રહ્યું અર્થાત જેમ અગ્નિ અને અરણીમાં ભેદ જણાઈ આવે છે. એ રીતે દેહ અને આત્મામાં ભેદ જણાતું નથી. તેથી જ આત્મા અને શરીર બને અલગ અલગ નથી પણ એક જ છે.
આ પ્રમાણે આત્માની અલગ સત્તાની ખાત્રી થતી નથી, જેથી શરીરથી જૂદે આત્મા નથી એજ પક્ષ એગ્ય છે. આ પ્રમાણે જીવ ભિન્ન છે, અને શરીર ભિન્ન છે, એવું કહેનારાઓનું કથન સમીચીન લાગતું નથી. તે કથન મિથ્યા છે.
सू० ९