SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ७६६ सूत्रतासूत्र क्षिप्तः अनर्थाय निक्षिप्तः यावत् ते माणा अपि यावदयमपि भेदः स नो नैयायिको भवति । सत्र ये ते परेण त्रसस्थावराः प्राणाः येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तः, ते तत आयुर्विमजहति, विप्रहाय ते तत्र परेण चैव ये त्रसस्थावराः प्राणा येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डो निक्षिप्तस्तेषु प्रत्यायान्ति । येपु श्रमणोपासकस्य सुपत्याख्यानं भवति ते प्राणा अपि यावद् अयमपि भेदः स नो नैयायिको भवति । भगवांव खलु उदाह-नेतद् भूतं नैतद् भाव्यं नैवद् भविष्यन्ति, यत् खलु प्रसाः प्राणाः व्युच्छेत्स्यन्ति स्थावराः प्राणाः भविष्यन्ति, स्थावराः प्राणा अपि व्युच्छेत्स्यन्ति प्रसाः प्राणा भविष्यन्ति । अत्युच्छिन्नेपु त्रसस्थावरेपु प्राणेषु यत् खलु यूयं वा अन्यो वा एवं वदय नास्ति स कोऽपि पर्यायः यावन्नो नैयायिको भवति ।।मू०१३-८०॥ टीका-'तत्य तत्र 'आरेण' आरात्-तत्र समीपस्थदेशे विद्यमाना:-निवसन्तः 'जे तसा पाणा' ये साः प्राणाः 'जेहिं' येषु 'समणोवासगस्स' श्रमणोपासकस्य 'आयाणसो आमरणंताए' आदानच आमरणान्तांय-व्रतधारणसमयादारभ्य मरण. पर्यन्तम् । 'दंडे णिक्खित्ते' दण्डो निक्षिप्तः-दण्डः परित्यक्तः, 'ते तओ आउं विप्पजहंति' ते वसा जीवाः तत आयु विप्रजाति, असायुष्कं त्यजन्ति । 'विप. जहित्ता तत्थ आरेणं चेव जाव थावरा पाणा' विग्रहाय-परित्यज्य तत्र आरासमीपदेशे ये स्थावराः प्राणा 'जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अगट्ठाए दंडे णिक्खित्ते' येषु-स्थावरजीवेषु श्रमणोपासकस्याऽर्थाय दण्डोऽनिक्षिोऽनर्थाय च दण्डो निक्षिप्तः । 'तेसु पञ्चायति' तेषु कायेषु प्रत्यायान्तिसमुत्पद्यन्ते । 'जेहिं समणोवासगस्स सुपञ्चक्खायं भवई' येषु श्रमणोपासकस्य 'तत्थ आरेणं' इत्यादि। टीकार्थ-वहां समीपवर्ती देश में विद्यमान जो प्रस प्राणी है, उनकी हिंसा श्रमणोपासकने व्रत ग्रहण के दिन से लेकर जीवन पर्यन्त के लिए त्याग दी है। वे प्राणी उस आयु का परित्याग कर देते हैं और वहां के समीप देश में स्थावर रूप से उत्पन्न होते हैं जिनको श्रावक ने अनर्थ (निष्प्रयोजन) दण्ड देना त्याग दिया है, किन्तु अर्थ दंड देना , 'तत्थ आरेणं' या ટીકાથ-ત્યાં સમીપવર્તી દેશમાં જે ત્રસ પ્રાણ રહેલા છે, તેની હિંસા કરવાને શમણોપાસકે વત ગ્રહણ કરવાના દિવસથી લઈને જીવન પર્યંત માટે ત્યાગ કરેલ છે. તે પ્રાણ તે ત્રસ આયુષ્યને ત્યાગ કરી દે છે. અને ત્યાંના સમીપના દેશમાં સ્થાવરપણુથી ઉત્પન્ન થાય છે. જેને શ્રાવકે અનર્થ
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy