SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 'समयाबधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७५३ तसा वि वुच्चति' ते त्रता अप्युच्यन्ते - सश्चरणशीलत्वातू ' ते महाकाया - ते चिरइया ते बहुरगा आयाणसो' ते महाकायास्ते चिरस्थितिकास्ते बहुतरकार संख्या अनेके भवन्ति । आदानशः व्रतग्रहणादारभ्य आजीवनम् एतेषां जीवानां चमत्याख्यानविषयक विज्ञा व्रतग्रहणादारभ्याऽऽमरणं श्रावकेण कृता । 'इइ से महयाओ' इति स महतः तस्मादयं श्रावको बहूनां जीवानां प्राणातिपात विरत' 'जहं तुब्भे वदह' येषु यूयं वदथ, श्रावकत्रतं निर्विषयं कथयथ 'तं चैव अर्थ पिभेदे से णो णेयाउए भव' 'तच्चैव अयमपि भेदः स नो-नैव नैयायिको भवतीति । पुनरपि भगवान् गौतमः कथयति- 'भगवं च णं उदाहु' मगवांश्च खल उदाह'संवेगइया मणुस्सा भवति' सन्त्येकतये मनुष्या भवन्ति । 'तं जहा ' तद्यथा'अणारंभा' अनारम्भा', 'जावज्जीवाए' यावज्जीवनम् - जीवनत आरभ्य मरणपर्यन्तम् - आरम्भरहिता भवन्ति 'अपरिग्गहा' अपरिग्रहाः - परिग्रहरहिता भवन्ति । 'धम्मिया' धार्मिकाः- धर्माचरणशीलाः । ' धमाणुया' धर्माऽनुगाः परानपि धर्मा चरणानुज्ञया प्रतिबोधयन्ति । 'जाव' यावत् 'सव्वाओ परिग्गदाओ पडिविरया ' सर्वेभ्यः परिग्रहेभ्यः प्रतिविरताः - निवृत्ता भवन्तीति । एतादृशा अपि केचन का काय तथा चिरस्थितिक भी कहलाते हैं । अतः ऐसे जीव बहुत होते हैं, जिन की हिंसा का श्रावक व्रत ग्रहण करने के समय से लगाकर मरणपर्यन्त त्याग करता है। इस प्रकार वह श्रावक बहुत जीवों की हिंसा का त्यागी होता है। ऐसी स्थिति में आपका यह कहना न्यायसंगत नहीं है कि श्रावक का प्रत्याख्यान निर्विषय है । भगवान श्री गौतम स्वामी पुनः कहते हैं- इस संसार में कोई २ ऐसे मनुष्य होते हैं जो व्रत ग्रहण से लेकर मरण पर्यन्त आरंभ के 'श्यागी होते हैं, परिग्रह से रहित होते हैं। धार्मिक धर्मानुगामी यावत् समस्त परिग्रह से निवृत्त होते हैं । श्रावक व्रत ग्रहण करने के समय से તથા ચિરસ્થિતિક પણ કહેવાય છે. તેથી એવા જીવા ઘણુા હાય છે, કે જેની હિં’સાનુ` શ્રાવક વ્રતગ્રહેણુ કરવાના સમયથી લઈને મરણુ પર્યન્ત ત્યાગ કરે છે. આ રીતે તે શ્રાવક ઘણા જીવાની હિંસાના ત્યાગ કરવાવાળા હેાય છે. આવી સ્થિતિમાં આપનું આ કથન ન્યાય સંગત નથી કે શ્રાવકનું પ્રત્યાખ્યાન નિવિષય છે. ભગવાન્ શ્રી ગૌતમ સ્વામી ફરીથી કહે છે આ સ’સારમાં કઈ કઈ એવા મનુષ્યેા હાય છે કે જેઓ વ્રત ગ્રહણુથી લઇને મરણુ પર્યંત આર્ભને ત્યાગ કરવાવાળા હોય છે પરિગ્રહથી રહિત હાય છે. ધાર્મિ ક ધર્માનુગામી, યાત્ સઘળા પરિગ્રહથી નિવૃત્ત હાય છે, શ્રાવક વ્રત ગ્રહણ કરવાના સમયથી स० ९५
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy